लाहौर, पाकिस्तानस्य न्यायालयेन मंगलवासरे पूर्वप्रधानमन्त्री इमरानखानस्य गिरफ्तारीपूर्वं जमानतम् अङ्गीकृत्य ९ मे दिनाङ्के दङ्गानां त्रयाणां प्रकरणानाम् अङ्गीकारः कृतः तथा च पुलिसं प्रश्नोत्तराय तस्य अभिरक्षणस्य अनुमतिः दत्ता।

खान इत्यस्य भ्रष्टाचारप्रकरणे गृहीतस्य अनन्तरं २०२३ तमस्य वर्षस्य मेमासस्य ९ दिनाङ्के जिन्ना हाउस्, अस्करी टॉवर, शडमैन् पुलिस स्टेशन इत्येतयोः नाम्ना प्रसिद्धस्य लाहौरकोर् कमाण्डर् हाउस् इत्यत्र आक्रमणे सहायतायाः आरोपः कृतः

सम्प्रति पाकिस्तानस्य संस्थापकः तहरीक-इ-इन्साफ् ( ) २०० तः अधिकानां प्रकरणानाम् सामनां कुर्वन् अस्ति तथा च सः गतवर्षस्य अगस्तमासात् कारागारे अस्ति।

आतङ्कवादविरोधी न्यायालयस्य (एटीसी) लाहौरस्य न्यायाधीशः खालिद अर्शद् मंगलवासरे खानस्य गिरफ्तारीपूर्वं जमानतं नकारितवान् तथा च अभियोजनपक्षेण ९ मे दिनाङ्के हिंसायाः समीकरणं संयुक्तराज्यस्य कैपिटलहिल् आक्रमणेन सह कृत्वा तस्य याचिकाः अङ्गीकृताः यतः पुलिसेन तस्य अभिरक्षणस्य आवश्यकता अस्ति पूर्वप्रधानमन्त्री त्रयेषु प्रकरणेषु अन्वेषणं सम्पन्नं कर्तुं।

खानस्य वकीलः बैरिस्टर सलमान सफदारः अवदत् यत् पूर्वप्रधानमन्त्री हिंसां प्रेरितवान् इति सिद्धयितुं कोऽपि साक्षी नास्ति तथा च मे ९ दिनाङ्के निरोधस्थाने स्थित्वा सः कथं षड्यंत्रं कर्तुं शक्नोति इति प्रश्नं कृतवान्।

खानः विरोधान् निन्दितवान् आसीत्, मुक्तिपश्चात् स्वसमर्थकान् हिंसायाः निवृत्त्यर्थं च आग्रहं कृतवान् इति सः तर्कयति स्म ।