पाकिस्तानस्य इस्लामाबादस्य सर्वोच्चन्यायालयेन शुक्रवासरे जेलस्थस्य पूर्वप्रधानमन्त्री इमरानखानस्य मित्रराष्ट्राय आरक्षितसीटानि प्रदत्तानि, यत् राजनैतिकदलेषु महिलानां अल्पसंख्याकानां च कृते आरक्षितानां आसनानां विभाजनस्य विषये बहुप्रतीक्षिते निर्णये।

सुन्नी इत्तेहाद् परिषद् (एसआईसी) राष्ट्रियसभायां प्रान्तीयसभासु च आरक्षितसीटेषु स्वभागं नकारयितुं पाकिस्तानस्य निर्वाचनआयोगस्य कदमस्य समर्थनं कृत्वा पेशावर उच्चन्यायालयस्य निर्णयं चुनौतीं दत्तवती आसीत्।

मुख्यन्यायाधीशः ईसा इत्यस्य नेतृत्वे १३ सदस्यीयः पूर्णपीठः यस्मिन् न्यायाधीशाः सैयद मंसूर अली शाह, मुनीब अख्तर, याह्या अफ्रीदी, अमीनद्दीन खान, जमाल मण्डोखाइल, मुहम्मद अली मजहर, आयशा मलिक, अथर मिनाल्लाह, सैयद हसन रिजवी, शाहिद वहीद, इरफान सादात सन्ति खानः नईम अख्तरः अफगानिस्तानः च प्रकरणस्य श्रवणं कृतवन्तौ ।

मुख्यन्यायाधीशः इसा मंगलवासरे कार्यवाहीानन्तरं घोषितवान् आसीत् यत् प्यानलेन परस्परपरामर्शाय निर्णयः आरक्षितुं निर्णयः कृतः, यत् शुक्रवासरे घोषितवान्।

अष्टानां न्यायाधीशानां बहुमतेन पेशावर उच्चन्यायालयस्य निर्णयं पलटयित्वा एसआइसी-पक्षे निर्णयः दत्तः ।

न्यायाधीशः मंसूर अली शाहः अस्य निर्णयस्य घोषणां कृतवान्।

पूर्वं मंगलवासरे सुनवायीसमाप्तेः अनन्तरं १३ न्यायाधीशाः निर्णयस्य घोषणां कर्तुं पूर्वं परस्परं परामर्शं कृत्वा द्वौ दिवसौ व्यतीतवन्तः।

न्यायालयेन प्रारम्भे घोषितं यत् मुख्यन्यायाधीशस्य नेतृत्वे त्रिसदस्यीयः नियमितपीठिका प्रातः ९ वादने निर्णयस्य घोषणां करिष्यति, परन्तु ततः किञ्चित्कालानन्तरं समयः परिवर्तितः, निर्णयस्य घोषणां कुर्वन्ती पीठिकायां परिवर्तनं जातम् यदा एतत् घोषितं यत् मूल १३- सदस्यपीठः मध्याह्ने निर्णयं निर्गच्छति स्म।

आरक्षितसीटानां विषये विवादः राष्ट्रियसभायां ७० आरक्षितेषु आसनेषु, चतुर्षु प्रान्तीयसभासु अन्येषु १५६ आसनेषु च स्वभागं प्रदातुं ईसीपीद्वारा एसआईसी-याचनायाः अस्वीकारेण सह सम्बद्धः आसीत्

खानस्य पाकिस्तान-तहरीक-ए-इन्साफ् ( ) ८ फरवरी-दिनाङ्के निर्वाचनं कर्तुं न शक्तवान् यतः ईसीपी-पक्षः स्वस्य दलान्तर्गतनिर्वाचनं अङ्गीकृतवान्, दलरूपेण निर्वाचनं कर्तुं च बल्लेबाजी-चिह्नात् वंचितः अभवत्

अतः आनुपातिकप्रतिनिधित्वस्य आधारेण विजयीपक्षेभ्यः प्रदत्तानां महिलानां अल्पसंख्याकानां च कृते आरक्षितानां आसनानां दावान् कर्तुं योग्यं नासीत्

अतः तस्य अभ्यर्थिनः, ये स्वतन्त्रतया विजयं प्राप्तवन्तः परन्तु , इत्यस्य समर्थनेन, आरक्षितानां आसनानां दावान् कर्तुं संसदीयदलस्य निर्माणार्थं एस.आइ.सी.