इस्लामाबाद [पाकिस्तान], पाकिस्तान तहरीक-ए-इन्साफ () नेता हम्मद अजहरः अन्येषां च ४५ दलनेतृणां विरुद्धं सर्वकारस्य विरुद्धं भाषणैः सम्बद्धे प्रकरणे मुकदमाः कृताः इति पाकिस्तानस्य एआरवाई न्यूज् इति वृत्तान्तः।

विवरणानुसारं पाकिस्तानस्य पूर्वराष्ट्रसभासदस्यः शौकतभट्टी, प्रान्तसभासदस्यः जमीरहुसैनः, जिलाध्यक्षः इमरानहैदारः च नामानि पुलिसैः सर्वकारविरोधिभाषणार्थं पञ्जीकृते प्रकरणे उक्ताः सन्ति।

एफआईआर-अनुसारं हम्मद अजहरः सर्वकारस्य विरुद्धं भाषणं दत्तवान् इति आरोपः अस्ति, यस्य परिणामेण पुलिस-पक्षस्य कार्यकर्तृणां मध्ये झगड़ा अभवत् इति एआरवाई न्यूज-रिपोर्ट्-अनुसारम्। हम्मद अजहर इत्यादीन् गृहीतुं पुलिसैः प्रयत्नः कृतः । तथापि ते पलायितुं समर्थाः अभवन् । हम्मद अजहर इत्यादीनां विरुद्धं धारा १२४-ए (देशद्रोहः) सहितं विविधधाराभिः प्रकरणं दाखिलम् अस्ति ।

एतस्मिन्नन्तरे नेता अलीगोहरः पृथक् छापया पुलिसैः गृहीतः अस्ति। विपक्षनेता उमर अयूबः हम्मद अजहरः च शनिवासरे रात्रौ कृषकसम्मेलनं सम्बोधितवन्तौ, यत्र ते कथितरूपेण सर्वकारविरोधिभाषणं कृतवन्तः इति एआरवाई न्यूजस्य प्रतिवेदने उक्तम्।

विपक्षनेता उमर अयूबः हम्मद अजहरः च गतरात्रौ कृषकाणां सम्मेलनं सम्बोधितवन्तौ, यत्र तेषां कथितं यत् ते सर्वकारविरोधी भाषणं कृतवन्तः। प्रायः एकवर्षं निगूढस्य अनन्तरं पुनः प्रकटितः नेता पूर्वं इस्लामाबादपुलिसः 's केन्द्रीयसचिवालयम् आगतः तदा गिरफ्तारी चकमाम् अकरोत् ।

२०२३ तमे वर्षे मे-मासस्य ९ दिनाङ्के विरोधान्दोलनानन्तरं निगूढानां कतिपयेषु नेतासु हम्मद अजहरः अपि अन्यतमः आसीत्, यदा संस्थापकस्य इमरानखानस्य न्यायालयस्य परिसरात् गृहीतस्य अनन्तरं आन्दोलनकारिणः मार्गेषु प्रविष्टाः इति एआरवाई न्यूज्-पत्रिकायाः ​​समाचारः।

इमरानखानस्य विरुद्धं एते प्रकरणाः लाहौर, रावलपिण्डी, फैसालाबाद इत्यादिषु विविधनगरेषु विस्तृताः सन्ति, येन नेतारस्य समक्षं कानूनीप्रकरणानाम् विस्तारस्य विषये प्रश्नाः उत्पद्यन्ते।

अस्मिन् सप्ताहे प्रारम्भे पाकिस्तान तहरीक-ए-इन्साफः पूर्वप्रधानमन्त्री इमरानखानस्य आधिकारिकलेखे विवादास्पदं पदं विषये संघीयजागृतिसंस्थायाः प्रेषितसूचनानाम् आव्हानं कृतवान् इति डॉन न्यूज् इति वृत्तान्तः।

लाहौरतः संयुक्तजागृतदलः (JIT) मंगलवासरे अदियालाकारागारस्य भ्रमणं कृत्वा पूर्वविदेशमन्त्री शाहमेहमूदकुरैशी इत्यनेन ९ मे दिनाङ्के पञ्जीकृतानां हिंसाप्रकरणानाम् विषये प्रश्नोत्तरं कृतवान्। नेतारः बैरिस्टरगोहरः, महासचिवः उमर अयूबः, प्रवक्ता रावफहसनः च निर्गताः सूचनासु खानस्य सत्यापितस्य एक्स खातेः "दुरुपयोगस्य" विषये जाँचः आरब्धः इति उक्तम्।

डॉन इत्यस्य अनुसारं बुधवासरे एफआईए-साइबर-अपराध-समाचार-केन्द्रे एफआईए-उपनिरीक्षकस्य मुहम्मद-मोनिब-जफरस्य समक्षं व्यक्तिगतरूपेण उपस्थिताः भवेयुः इति निर्देशः दत्तः इति डॉन-पत्रिकायाः ​​सूचना अस्ति। "अभावस्य सन्दर्भे भवतः विरुद्धं [धारानुसारं] १७४ पीपीसी कार्यवाही आरब्धा भविष्यति" इति सूचनायां उक्तम् ।

एफआईए-सूचने उक्तं आसीत् यत् एतत् पदं "जनसमूहे भयं वा अलार्मं वा जनयितुं सम्भाव्यते तथा च राज्यस्य, राज्यसंस्थायाः वा जनशान्तिस्य विरुद्धं अपराधं कर्तुं कञ्चित् प्रेरयितुं/उत्तेजितुं शक्नोति" इति डॉन-पत्रिकायाः ​​समाचारः।

पाकिस्तान तहरीक-ए-इन्साफ् इत्यनेन आग्रहः कृतः यत् अस्य पदस्य उद्देश्यं "राष्ट्रीयसंवादं प्रोत्साहयितुं" राष्ट्रं प्रचलति संकटात् बहिः आनयितुं च अस्ति। एफआईए-उपनिदेशकः अस्मिन् विषये शिकायतकर्ता आसीत्, सः इमरानखान इत्यादिषु सशस्त्रसेनाकर्मचारिणः विद्रोहं प्रेरयन्ति इति आरोपं कृतवान् ।