लाहौर, द पाकिस्तान क्रिकेट् बोर्ड (पीसीबी) तथा प्रशिक्षकः जेसन गिलेस्पी इत्येतयोः उपरि विश्वासः स्थापितः यत् सः शान् मसूदस्य उपरि राष्ट्रियदलस्य टेस्ट् कप्तानरूपेण निरन्तरं भवितुं शक्नोति, परन्तु श्वेतगन्दस्वरूपेषु बाबर आजमस्य नेतृत्वभूमिकायाः ​​विषये निर्णयः कृतः अस्ति on hold.

अस्मिन् वर्षे अक्टोबर् मासे पाकिस्तानदेशः त्रिक्रीडासु टेस्ट्-श्रृङ्खलायां इङ्ग्लैण्ड्-देशस्य आतिथ्यं कर्तुं निश्चितः अस्ति, बाङ्गला-दक्षिण-आफ्रिका-वेस्ट्-इण्डीज्-विरुद्धं रबर-क्रीडा अपि पञ्चाङ्गे अस्ति

पीसीबी-संस्थायाः बुधवासरे अत्र एकां सभा आयोजिता, यस्मिन् वरिष्ठाः बोर्ड-अधिकारिणः, राष्ट्रिय-चयनकाः, गिलेस्पी, श्वेत-कन्दुक-स्वरूप-प्रशिक्षकः गैरी-किर्स्टेन्, सहायक-प्रशिक्षकः अजहर-महमूदः च उपस्थिताः आसन्, यत्र अमेरिका-देशे सद्यःकाले टी-२०-विश्वकप-क्रीडायां पाकिस्तानस्य नम्र-आउटिंग्-विषये चर्चा कृता

“राष्ट्रीयदलस्य कृते रक्तश्वेतकन्दुकस्वरूपेषु व्यापकं खाचित्रं कृत्वा अग्रे गन्तुं मार्गाः चर्चां कर्तुं समागमः आयोजितः” इति विकासानां विषये अवगतः स्रोतः सूचितवान्

अस्मिन् वर्षे प्रारम्भे आस्ट्रेलिया-देशस्य भ्रमणात् पूर्वं टेस्ट्-कप्तानपदं स्वीकृतवान् मसूदः पूर्णतया विश्वास-मतं प्राप्तवान् ।

“अगस्त-जनवरी-मासयोः मध्ये बाङ्गलादेश-इङ्ग्लैण्ड्-दक्षिण-आफ्रिका-वेस्ट्-इण्डीज्-देशयोः विरुद्धं आगामि-श्रृङ्खलायाः टेस्ट्-कप्तानरूपेण निरन्तरं भवितुं शन्-महोदयः समागमे समर्थनं प्राप्तवान्” इति सः अवदत्

परन्तु बाबरस्य श्वेतकन्दुककप्तानत्वस्य विषये कोऽपि निर्णयः न कृतः यद्यपि कप्तानत्वेन बल्लेबाजत्वेन च तस्य प्रदर्शनं बहु चर्चायाः अधीनम् अभवत् ।

बाबरः सूत्रस्य अनुसारं विशेषतया टी-२० डब्ल्यूसी-क्रीडायाः समये चिप्स्-अवस्थायां यदा चिप्स्-अभावः आसीत् तदा तस्य बलस्य, नेतृत्व-कौशलस्य च अभावात् आलोचनायाः शिकारः अभवत् ।

इदानीं पाकिस्तानस्य पूर्वपेसरः सरफराज नवाजः सम्पूर्णचयनसमित्याः निष्कासनं कर्तुं पृष्टवान् यतः तेषां कृते ICC शोपीस् इत्यस्मिन् तस्य निर्माणे च सामूहिकं अक्षमता दर्शिता।

नवाजः अवदत् यत्, “चयनसमित्या सामूहिकरूपेण कार्यं कृतम् अस्ति, तेषां असफलतायाः अक्षमतायाः च कारणेन सामूहिकरूपेण निष्कासनं कर्तव्यम्।

नवाजः अवदत् यत् सः पीसीबी-अधिकारिभ्यः बहुवारं अवदत् यत् निष्कासितस्य चयनकर्ता वहाब रियाजस्य प्रशासनिकभूमिकां न दातव्यम् इति।

“वहाबस्य शङ्कितस्य अतीतस्य, प्रशासकत्वेन तस्य क्षमतायाः अभावस्य च विषये जका (अशरफ) (मोहसिन्) नक्वी च पत्राणि लिखितवन्तः इति अभिलेखे अस्ति मम सुझावस्य कश्चन अपि अवधानं न कृतवान् ।

“अहं सम्यक् जानामि यत् वहाबः कस्यापि क्षमतया वितरणं कर्तुं समर्थः नास्ति तथापि सः चयनकर्ता, सल्लाहकारः, प्रबन्धकः च कृतः । सर्वेषु मोर्चेषु सः असफलः अभवत्” इति सः अवदत् । orr UNG