चिलास [गिल्गिट् बाल्टिस्तान], पाकिस्तान-कब्जित-गिल्गित-बाल्टिस्तान-देशे स्थितस्य चिलास्-नगरस्य हरबण्डास-क्षेत्रे स्थानीयजनाः अद्यैव दीर्घकालं यावत् विद्युत्-विच्छेदस्य विषये स्वस्य कुण्ठां प्रकटयन् विरोध-प्रदर्शनस्य आयोजनं कृतवन्तः

स्थानीयमाध्यमानां पमिर टाइम्स् इत्यस्य अनुसारं प्रदर्शनकारिणः कार्यकारी अभियंतायाः निवासस्थाने शिलापातं कृत्वा सम्पत्तिक्षतिं कृतवन्तः इति कथ्यते।

स्थानीयजनाः स्वस्य असन्तुष्टिं अभिव्यक्तवन्तः, नित्यं विद्युत्-कटाहेन वर्धितानां असह्य-जीवन-स्थितीनां उल्लेखं कृत्वा, विशेषतः ४० डिग्री-सेल्सियस-समीपे तापमानस्य उच्छ्रायस्य कारणेन दुःखदम्।

https://www.facebook.com/share/p/M783LJEKsmRf34TG/?mibextid=qi2Omg

पोजीबी-नगरे विद्युत्-कटाहस्य, लोड-शेडिंग्-इत्यस्य च विषयः निवासिनः महत्त्वपूर्णचिन्तारूपेण वर्तते । विद्युत्प्रदायस्य नित्यं व्यत्ययः दैनन्दिनजीवनं बाधते, विशेषतः चरममौसमस्य कालखण्डे आव्हानानि च वर्धयन्ति ।

बहुधा भारस्य क्षयः भवति चेदपि स्थानीयनिवासिनः प्रायः विद्युत्बिलानि फुल्लितानि दातव्यानि भवन्ति, येन तेषां क्रोधे इन्धनं वर्धितम् अस्ति ।

विद्युत्-कटाहस्य विरुद्धं वर्धमान-विरोधानाम् मध्ये मासान् पूर्वं क्षेत्रे महत्त्वपूर्ण-सङ्ख्यायाः जनाः बिल-देयता-बहिष्कारं आरब्धवन्तः आसन् ।

असङ्गतविद्युत्प्रदायेन क्षेत्रे वाणिज्यिकक्रियाकलापाः बाधिताः भवन्ति, येन क्षेत्रे निवेशः आर्थिकविकासः च निरुत्साहितः भवति । व्यवसायाः प्रायः जनरेटर् इत्यादीनां महत्-बैकअप-विद्युत्-समाधानस्य आश्रयं कुर्वन्ति, येन परिचालन-व्ययः वर्धते ।

ऊर्जासंकटस्य निबन्धनस्य विषये नागरिकाशान्तिः, असन्तुष्टिः च यदा कदा वर्धिता अस्ति, येन विद्युत्प्रदायस्य विषयेषु तत्कालीनसमाधानस्य आग्रहः कृतः अस्ति

गिल्गिट्-बाल्टिस्टन्-देशे जलविद्युत्-उत्पादनस्य सम्भावना नौकरशाही-बाधानां, वित्तीय-सीमानां, प्रतिबद्धतायाः च प्रतीयमानस्य च कारणेन पूर्णतया साकारः न अभवत् एतेषां आव्हानानां परिणामेण क्षेत्रे विद्युत्प्रदायस्य विषयाः प्रचलन्ति ।

अपि च, PoGB इत्यस्य आधारभूतसंरचनाविकासे महत्त्वपूर्णाः अन्तराः सन्ति, यत्र मार्गाः, स्वास्थ्यसेवासुविधाः, शैक्षिकसंस्थाः, जलप्रदायः च सन्ति ।

गिल्गिट्-बाल्टिस्तानस्य अवैधरूपेण कब्जितक्षेत्रेषु पाकिस्तानस्य अन्येषु भागेषु च सामाजिकविकाससूचकेषु विषमता अस्ति । स्थानीयसमुदायाः वकालतसमूहाः च हाशियाकरणस्य विषये चिन्ताम् उत्थापितवन्तः, समावेशीविकासनीतीनां आवश्यकता च।

गिल्गिट्-बाल्टिस्तानस्य सर्वेषु क्षेत्रेषु एकः संकटः प्रकटितः अस्ति, यस्मिन् विविधाः आव्हानाः, कठिनताः च समाविष्टाः सन्ति ।

अस्मिन् क्षेत्रे शैक्षिकसंकटः प्राथमिकमाध्यमिकविद्यालयानाम् सीमातः परं विस्तृतः अस्ति, यः सम्पूर्णे पोजीबी-पोजेके-देशयोः उच्चशिक्षासंस्थासु अपि व्याप्तः अस्ति संकायस्य अभावः, अपर्याप्तयानव्यवस्था, संकीर्णकक्षा च इति बारहमासी विषयाः वर्षाणां यावत् शैक्षणिकपरिदृश्यं पीडयन्ति

अपि च, शैक्षणिकप्रशासनिककर्मचारिभिः अद्यतनविरोधाः एतेषु विश्वविद्यालयेषु व्यवस्थितवित्तीयदुःखानां रेखांकनं कुर्वन्ति । लम्बितवेतनवृद्धिः, वित्तपोषणस्य अभावेन च शिक्षणक्रियाकलापाः अपाङ्गाः अभवन्, येन छात्राः शिक्षाविदः च अनिश्चिततायाः स्थितिं प्राप्नुवन्ति

एताः आव्हानाः पाकिस्तानसर्वकारस्य शासनकाले उपेक्षायाः, मोहभङ्गस्य च क्षेत्रेषु परिणतानां शैक्षिकसंस्थानां शुद्धचित्रं चित्रयन्ति।

एतेषु समुदायेषु शिक्षायाः प्रवर्धनं केवलं शैक्षणिकप्रगतेः विषयः नास्ति अपितु स्थानीयजनानाम् अधिकारानां ज्ञानेन सशक्तीकरणस्य मौलिकं सोपानम् अस्ति--एषा सम्भावना यत् पाकिस्तानदेशः अस्मिन् क्षेत्रे स्वस्य अवैधनियन्त्रणाय खतरारूपेण गृह्णाति।