सोमवासरे विलम्बेन प्रान्तस्य शाङ्गलामण्डले एषा घटना घटिता यत्र जीपस्य चालकः तीक्ष्णमोडस्य वार्तायां वाहनस्य नियन्त्रणं त्यक्तवान् इति क्षेत्रस्य जिलापुलिसपदाधिकारी इमरानखानः अवदत् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

मृतेषु त्रयः बालकाः, चत्वारः महिलाः, पुरुषः चालकः च सन्ति ये स्वजनं दृष्ट्वा गृहं प्रत्यागच्छन्ति स्म इति अधिकारी अवदत्।

उद्धारदलैः स्थानीयस्वयंसेविभिः च सर्वाणि शवः खाततः पुनः प्राप्तानि, समीपस्थे चिकित्सालये स्थानान्तरितानि, यतः ते टी बन्धुजनाः समर्पिताः भविष्यन्ति इति खानः अजोडत्।

अस्य घटनायाः अन्वेषणं आरब्धम् अस्ति, तथा च th प्रारम्भिकप्रतिवेदनानुसारं दुर्बलमार्गस्थित्या दुर्घटना अभवत् इति सः अवदत्।