विदेशमन्त्रिणः नवीनतमं वक्तव्यं तस्य पूर्ववक्तव्यस्य विस्तारः अस्ति यस्मिन् सः भारतेन सह पुनः व्यापारं उद्घाटयितुं इच्छां प्रकटितवान्।

दारः विदेशमन्त्रालये i इस्लामाबादस्य मीडियाकर्मचारिभिः सह भाषमाणः अवदत् यत् देशस्य व्यापारिकसमुदायः भारतेन सह व्यापारमार्गान् पुनः उद्घाटयितुं इच्छां प्रकटितवान्।

सः अवदत् यत् सामान्यवस्तूनाम् औषधस्य च व्यापारः पूर्वमेव दुबई सहितं भिन्नमार्गेण क्रियते, येन व्यापारस्य व्यापारस्य व्ययः वर्धते।

सः अपि अवदत् यत् तस्य पूर्ववचनानि येषु सः भारतेन सह व्यापारमार्गान् पुनः उद्घाटयितुं व्यापारं च कर्तुं स्वस्य आकांक्षां प्रकटितवान्, तानि व्यापारसमुदायस्य स्ट्रन् अनुशंसानाम् आग्रहाणां च आधारेण आसन्।

मन्त्री अवदत् यत् सः एकां योजनायां कार्यं कुर्वन् अस्ति यस्मिन् सम्बन्धितक्षेत्रेभ्यः चर्चा, अनुमोदनं च अन्तर्भवति।

विदेशमन्त्रिणः एतत् वक्तव्यं तस्मिन् समये आगतं यदा तस्य स्वस्य दलस्य सहकर्मी रक्षामन्त्री च ख्वाजा आसिफः उक्तवान् आसीत् यत् प्रचलति काश्मीरविवादस्य कारणेन भारतेन सह व्यापारस्य शून्यसंभावना अस्ति।

विशेषज्ञाः वदन्ति यत् यद्यपि दारस्य वक्तव्यं उत्साहवर्धकं भवति तथापि अद्यापि अनिश्चितं वर्तते यत् सः सैन्यसंस्थायाः अन्येभ्यः सम्बन्धितमन्त्रालयेभ्यः च अनुमोदनानां माध्यमेन पालं करिष्यति वा, यत्र भारतसम्बद्धेषु विषयेषु कठोरस्थानं स्थापितं मन्त्रिमण्डलं अपि अस्ति।

"पाकिस्तानस्य आधिकारिकस्थितिः अस्ति यत् यावत् कश्मीरस्य विषये सर्वोच्चप्राथमिकता न दीयते तावत् भारतेन सह व्यापारे किमपि वार्ता न भविष्यति। एतत् i मतं धारयन् अहं न मन्ये यत् व्यापारस्य पुनः उद्घाटनं अतीव सुलभं सोपानं भविष्यति पाकिस्तानस्य कृते" इति वरिष्ठराजनैतिकविश्लेषकः अदनान् शौकाट् अवदत्।

"इशाक दारः विदेशमन्त्रीरूपेण कार्यभारं स्वीकृत्य एतादृशं वक्तव्यं दत्तवान् तदा सर्वतः आलोचनायाः उचितभागः अभवत्। द्वितीयं, th व्यापारसमुदायेन सह परामर्शः केवलं दूरं सुलभं भवितुम् अर्हति यत् th मन्त्रिमण्डलस्य समक्षं विशेषतया च सैन्यस्य समक्षं समानं प्रस्तुतुं प्रयत्नः करणीयः अनुमोदनार्थं स्थापना" इति सः अजोडत्।

इस्लामाबाद-नगरस्य वरिष्ठ-पत्रकारः कामरन-यूसुफः अवदत् यत् th व्यापार-समुदायस्य चिन्ता न्याय्यः अस्ति यतोहि वागाह-अट्टरी-सीमायाः माध्यमेन भारतेन सह व्यापारस्य व्ययः दुबई-माध्यमेन मार्गं करणात् दूरं बहु सस्ताः भविष्यति।

"व्यापारसमुदायः वागाह-माध्यमेन भारत-पाकिस्तान-व्यापारमार्गस्य पुनः उद्घाटनस्य आग्रहं कर्तुं सम्यक् अस्ति यतोहि मूलभूतवस्तूनाम् व्यापाराय दुबई-सदृशस्य तृतीयदेशस्य उपयोगात् सस्ता अस्ति" इति सः अजोडत्।

"तथापि अस्माभिः एतत् मनसि स्थापयितव्यं यत्, दारस्य मते, एतत् केवलं व्यावसायिकसमुदायेन सह परामर्शस्य प्रारम्भिकः चरणः एव क्रियते तथा च किमपि मूर्तं परिणामं प्राप्तुं पूर्वं बहु अधिकं कर्तव्यम् अस्ति। द्वितीयं, भारतं i in a phase of elections at the moment and यावत् तत् समाप्तं न भवति तावत् विषये n स्पष्टता स्यात्" इति सः अवदत्।