इस्लामाबाद, पाकिस्तानस्य भ्रष्टाचारविरोधी न्यायालयेन मंगलवासरे जेलग्रस्तस्य पूर्वप्रधानमन्त्री इमरानखानस्य पत्नीं पूर्वप्रथममहिला च बुशरा बीबी इत्यस्मै कथितभ्रष्टाचारस्य प्रकरणे गिरफ्तारीपूर्वं जमानतं प्रदत्तम्।

खान-बीबी-इत्येतयोः सह अन्यैः आरोपिभिः सह अल-कादिर-ट्रस्ट्-भ्रष्टाचार-प्रकरणे राष्ट्रिय-कोषाय प्रायः ५० अरब-रूप्यकाणां हानिः कृता इति आरोपः अस्ति, यस्मिन् विश्वविद्यालयस्य कृते भूमिं प्राप्तुं प्रतिदानरूपेण कथितरूपेण सम्पत्ति-टाइकून-इत्यस्मै लाभं प्रदातुं शक्यते .

न्यायाधीशः मुहम्मद अली वारैच् रावलपिण्डीनगरस्य अडियालाकारागारे न्यायाधीशः अभवत्, यत्र खानः बुशरा बीबी च अन्यस्मिन् प्रकरणे कारागारं गतवन्तौ, तस्याः गिरफ्तारीपूर्वं जमानतस्य याचनां च अनुमोदितवान्।

परन्तु जमानतस्य अनुदानस्य अभावेऽपि अवैधविवाहप्रकरणे दोषी इति कारणेन ४९ वर्षीयः बुशरा सलाखयोः पृष्ठतः एव तिष्ठति।

७१ वर्षीयः खानः इस्लामाबाद-उच्चन्यायालयेन मे-मासस्य १४ दिनाङ्के अस्मिन् प्रकरणे गिरफ्तारीपूर्वं जमानतं प्राप्तवान् किन्तु राष्ट्रियजवाबदेहीब्यूरो (एनएबी) इत्यनेन २९ जून दिनाङ्के सर्वोच्चन्यायालये तस्य चुनौतीं दत्तम्।

नैब् इत्यनेन २०२३ तमस्य वर्षस्य डिसेम्बरमासे खान, तस्य पत्नी, परिवारस्य निकटमित्रः फराह गोगी इत्यादीनां विरुद्धं उत्तरदायित्वन्यायालये अल-कादिर-न्यासस्य प्रकरणं दाखिलम् ।

अस्मिन् प्रकरणे खान-बीबी-योः विरुद्धं फरवरी-मासे रावलपिण्डी-जवाबदेही-न्यायालयेन अभियोगः कृतः ।