शरणार्थिनः Torkham तथा Spin Boldak सीमापारस्थानद्वारा प्रत्यागतवन्तः, th मन्त्रालयः शुक्रवासरे एकस्मिन् वक्तव्ये उक्तवान् इति सिन्हुआ समाचारसंस्थायाः समाचारः।

वक्तव्यस्य अनुसारं अफगानिस्तानस्य केयरटेकरसर्वकारेण आवश्यकानि सुविधानि प्रदत्तानि सन्ति, यत्र पारस्थानेषु प्रत्यागतानां परिवाराणां कृते अस्थायी आश्रयाः अन्ये च आवश्यकाः ai संकुलाः सन्ति।

मन्त्रालयस्य प्रतिवेदनानुसारं विगतवर्षे २०२३ तमस्य वर्षस्य मार्चमासस्य २१ दिनाङ्कात् २०२४ तमस्य वर्षस्य मार्चमासस्य १९ दिनाङ्कपर्यन्तं १५ लक्षाधिकाः अफगानिस्तानस्य शरणार्थिनः प्रत्यागताः सन्ति।

अफगानिस्तानस्य केयरटेकरसर्वकारः विदेशेषु निवसन्तः अफगानिस्तानस्य प्रवासिनः स्वदेशं प्रत्यागत्य युद्धेन विध्वस्तदेशस्य पुनर्निर्माणे योगदानं दातुं आग्रहं कुर्वन् अस्ति।