प्रान्तस्य मर्दानमण्डलस्य तख्त-इ-बाही-क्षेत्रे एकस्मिन् सेतुषु विस्फोटः जातः, यस्मिन् त्रयः जनाः मृताः, पुलिसकर्मचारिणः सहितः अष्टाः अपि घातिताः इति जिलापुलिसपदाधिकारी मर्दानजहूरबाबर अफ्रीदी मीडियासञ्चारमाध्यमेन अवदत्।

सः अवदत् यत् सेतुस्य उपरि पुलिसवाहनस्य गमनानन्तरं विस्फोटः जातः इति कारणतः पुलिस-अधिकारिणः एव विस्फोटस्य लक्ष्यं कृतवन्तः, प्रारम्भिक-अनुसन्धानस्य अनुसारं सेतु-उपरि तात्कालिकं विस्फोटकं रोपितम् इति च सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

विस्फोटस्य अनन्तरं उद्धारदलाः, पुलिसाः, सुरक्षाबलाः च तत्क्षणमेव स्थलं प्राप्य घातितान् समीपस्थे चिकित्सालये स्थानान्तरितवन्तः । अपराधिनां गृहीतुं अन्वेषणकार्यं प्रचलति इति क्षेत्रं घेराबंदीं कृतम् अस्ति।

अद्यापि कोऽपि समूहः आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान्।

ततः पूर्वं गुरुवासरे प्रान्तस्य बाजौरमण्डले विस्फोटेन सिनेट्-सदस्यस्य पूर्वसदस्यसहिताः पञ्च जनाः मृताः।