कराची [पाकिस्तान], अभूतपूर्वऋणग्रहणेन, ऋणसेवाव्ययेन च उच्छ्रितवित्तवर्षे पाकिस्तानसर्वकारः आर्थिकअनिश्चिततानां महङ्गानि च दबावानां माध्यमेन मार्गदर्शनं कुर्वन् पर्याप्तवित्तीयचुनौत्यस्य सामनां करोति इति डॉन-पत्रिकायाः ​​समाचारः।

"निवर्तमानवित्तवर्षस्य प्रथमेषु ११ मासेषु सर्वकारस्य ऋणं पूर्ववित्तवर्षद्वयस्य संयुक्ताङ्कं अतिक्रान्तम्" इति आर्थिकदत्तांशैः प्रकाशितं, येन वित्तीयप्रतिबद्धतानां परिमाणं बोधितम्।

२०२३ तमस्य वर्षस्य जुलैतः २०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्कपर्यन्तं ७.३९ खरब पीकेआर-रूप्यकाणां एतत् प्रचण्डं ऋणं पूर्ववित्तवर्षद्वये (वित्तवर्षे २३, वित्तवर्षं २२) सर्वकारस्य ७.१६ खरब पीकेआर-रूप्यकाणां सामूहिकं ऋणं अतिक्रमति

अन्यव्ययस्य पूर्तये पक्षे विकासबजटस्य कटौतीयाः कारणेन आवश्यकस्य उच्चव्ययस्य कारणेन वित्तवर्षस्य २४ तमस्य वर्षस्य कुलऋणं ३० जूनपर्यन्तं ८ खरबं पीकेआरपर्यन्तं भवितुं शक्नोति इति बैंककाः अनुमानं कुर्वन्ति

अस्य विस्तृतस्य ऋणस्य प्रभावः गहनः अस्ति, येन महत्त्वपूर्णविकासपरियोजनानां प्रति धनं आवंटयितुं सर्वकारस्य क्षमता बाध्यते। तस्य स्थाने करराजस्वस्य महत्त्वपूर्णः भागः ऋणसेवायै निर्धारितः अस्ति, एषा प्रवृत्तिः आगामिवित्तवर्षे वर्धते इति अपेक्षा अस्ति, यथा डॉन इत्यनेन ज्ञापितम्।

वित्तवर्षस्य २०२३-२४ तमस्य वर्षस्य बजटदस्तावेजस्य अनुसारं "सरकारः घरेलुऋणसेवायां ७.२१ खरब पीकेआर-रूप्यकाणि, विदेशीयऋणसेवायां अतिरिक्तं १.०४ खरब-पीकेआर-रूप्यकाणि च व्यययिष्यति, येन कुलम् ८.२५ खरब-पीकेआर-रूप्यकाणि भविष्यति" इति एतत् आकङ्कणं वित्तवर्षे २५ तमे वर्षे अधिकं वर्धयितुं निश्चितम् अस्ति, यत्र केवलं ऋणसेवायै कुलम् ९.७७ खरब पीकेआर-रूप्यकाणां आवंटनं भवति ।

राजस्वसृजनस्य वर्धनस्य प्रक्षेपणस्य मध्यं आर्थिकविशेषज्ञाः महत्त्वाकांक्षिणः करसंग्रहलक्ष्यं प्राप्तुं संशयिताः एव तिष्ठन्ति। "अर्थविशेषज्ञाः मन्यन्ते यत् वित्तवर्षे 25 कृते निर्धारितं पीकेआर 12.97 खरब करसंग्रहणस्य लक्ष्यं सर्वकारः न प्राप्स्यति" इति वित्तवर्षे 24 तमस्य वर्षस्य कृते 9.41 खरब पीकेआर लक्ष्यं सहितं पूर्वलक्ष्यं त्यक्तुं चिन्ताम् उद्धृत्य।

समीक्षात्मकरूपेण, उच्चव्याजदराणि, अद्यतनकाले न्यूनीकृतानि परन्तु अद्यापि २०.५ प्रतिशतं परितः भ्रमन्ति, व्यापारसमुदायस्य अन्तः मतं ध्रुवीकृतवन्तः। "व्यापारसमुदायः अपि एतत् दरं उच्चं पश्यति, महङ्गानि दरस्य समीपे एव एतत् न्यूनीकर्तुं आग्रहं कुर्वन् अस्ति," यतः मेमासे महङ्गानि ११.८ प्रतिशतं भवन्ति स्म, येन व्याजदराणि १३-१४ प्रतिशतं यावत् न्यूनीकर्तुं आह्वानं कृतम्

"एतत् अत्यधिकं ऋणं व्यावहारिकरूपेण सर्वकारस्य कृते विकासपरियोजनासु धनव्ययम् असम्भवं करोति" इति एकः बैंकरः सार्वजनिकक्षेत्रस्य निवेशस्य निजीक्षेत्रस्य सहभागितायाः च असन्तुलनं प्रकाशयन् शोचितवान् इति डॉन् इति वृत्तान्तः।