खैबर-संस्थायाः कार्यकारीनिदेशकः यूरोपे पश्तूनतहाफुज-आन्दोलनस्य () प्रतिनिधिः च जेनेवा [स्विट्जर्लैण्ड्] इत्यनेन पाकिस्तान-सर्वकारेण स्थापितानां कठोर-वीजा-विनियमानाम् विरुद्धं पश्तून-जनानाम् प्रचलनस्य विरोधस्य विषये चिन्ता उक्तवती अस्ति

जिनेवानगरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः ५६ तमे नियमितसत्रे भागं गृह्णन् आफ्रीडी इत्यनेन प्रतिपादितं यत् एते नियमाः अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं कुर्वन्ति, पश्तूनजनानाम् सामाजिक-आर्थिक-वित्तीय-कल्याणं च भृशं प्रभावितं कुर्वन्ति।

"गत ८ मासान् यावत् पश्तून-जनाः पाकिस्तान-सर्वकारस्य कठोर-वीजा-विनियमानाम् विरोधं कुर्वन्ति, यत् अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनम् अस्ति । समीपे, सीमा-क्षेत्रेषु, विशेषतः च विवादास्पद-दुरण्ड्-रेखायाः पार्श्वे निवसन्तः जनाः , उभयतः परिवाराः, व्यापाराः, सामाजिकसम्बन्धाः च सन्ति" इति आफ्रीडी अवदत्।

एएनआई-सञ्चारमाध्यमेन सह भाषमाणः पश्तून-कार्यकर्ता अवदत् यत्, एतादृशानां जनानां प्रतिबन्धेन पश्तून-जनानाम् आर्थिक-सामाजिक-आर्थिक-दृष्ट्या अतीव दुष्टः प्रभावः भविष्यति ।

अफ्रीदी शान्तिपूर्णविरोधानाम् विषये पाकिस्तानसर्वकारस्य सैन्यस्य च हिंसकप्रतिक्रियाः प्रकाशितवान् ।

प्रतिनिधिः अवदत् यत्, "गतमासात् पश्तून-जनाः विरोधं कुर्वन्ति, चमान-नगरे धर्ना-समारोहस्य आयोजनं च कृतवन्तः। परन्तु पश्तून-जनानाम्, विशेषतः , आक्रोशान् श्रोतुं स्थाने पाकिस्तान-सर्वकारः तस्य सैन्यं च आन्दोलनकारिणां नागरिकानां च उपरि आक्रमणं कुर्वन्ति .तेषां व्यवस्थितरूपेण अनेकवारं धर्नाप्रहारः कृतः अस्ति तथा च अद्यैव १५ वर्षीयं बालकं मारितम् अस्ति।

"एतत् अन्तर्राष्ट्रीयन्यायस्य उल्लङ्घनम् अस्ति तथा च अस्माकं मूलभूतानाम् मौलिकानाम् अधिकारानां विरुद्धम् अस्ति : अस्माकं शान्तिपूर्णसमागमस्य अधिकारः, अस्माकं अभिव्यक्तिस्वातन्त्र्यस्य अधिकारः च" इति सः अवदत्।

गतवर्षे पाकिस्तानसर्वकारेण निर्णयः कृतः यत् वैधराहत्यपत्रवीजायुक्ताः एव चमनसीमापारं पारयितुं शक्नुवन्ति इति।

पूर्वं पाकिस्तानी, अफगानिस्तानदेशीयाः च स्वस्वपरिचयपत्रेण सीमां लङ्घयितुं शक्नुवन्ति स्म ।

कठोरदस्तावेजानां आवश्यकतासु परिवर्तनेन स्थानीयजनानाम् जीवनं बाधितं जातम्, एकदस्तावेजशासनस्य विरोधे चमानस्य अफगानिस्तानस्य स्पिन-बोल्डाकस्य च अधिकृतसीमापारस्य मित्रताद्वारस्य बहिः शतशः पश्तूनजनाः शिविरं कृतवन्तः।

अफ्रीदी पाकिस्तानसैन्येन तहरीक-ए-तालिबान् पाकिस्तानस्य (टीटीपी) अलकायदा-सङ्घस्य च विरुद्धं अभियानस्य बहाने न्यायातिरिक्तहत्यायाः, निर्दोष-नागरिकाणां लक्ष्यीकरणस्य च आरोपं कृतवान्

सः अन्तर्राष्ट्रीयसमुदायं विशेषतः संयुक्तराष्ट्रसङ्घं पाकिस्तानीसैन्यस्य विरुद्धं पश्तूनजनानाम् मूलभूतानाम् मौलिकानाम् अधिकारानां रक्षणं कर्तुं आग्रहं कृतवान्, यस्य उपरि सः बलूच-सिन्धी-कश्मीरी-सहितानाम् विभिन्नजातीय-अल्पसंख्याकानां विरुद्धं स्थूल-मानवाधिकार-उल्लङ्घनस्य आरोपं कृतवान्

आफ्रीदी अवदत् यत्, "जर्ब-ए-अज्ब् इति सेनायाः अभियाने पश्तूनानां द्विलक्षं गृहाणि नष्टानि, २५,००० दुकानानि ध्वस्तानि, ८०,००० पश्तूनजनाः च मारिताः।

सः अवदत् यत्, "अस्माभिः तस्य विरोधः कृतः, परन्तु पाकिस्तानसेना टीटीपी-सङ्गठनेन सह हस्तं मिलित्वा खैबर-पख्तुन्ख्वा-नगरे तेषां परिवारान् पुनः निवसति। अधुना पाकिस्तान-सेना एतादृशानां कार्याणां घोषणां करोति यस्मिन् पश्तून-जनाः दुःखं प्राप्नुयुः। पाकिस्तानस्य अर्थव्यवस्था क युद्ध अर्थव्यवस्था, देशस्य अन्तः युद्धं कुर्वन् अथवा अन्येषां विरुद्धं प्रॉक्सी युद्धं निरन्तरं कुर्वन् अस्ति, विगत २० वर्षेभ्यः नरसंहारस्य सामनां कुर्वन्ति, तस्य च आकस्मिकं उदयः दृश्यते वयं अन्तर्राष्ट्रीयसमुदायं विशेषतः क्षेत्रीयशक्तयः हस्तक्षेपं कर्तुं सूचयितुम् इच्छामः पश्तूनानां रक्षणं कुर्वन्तु” इति ।

फजल उर रहमान आफ्रीदी पश्तून, बलूच, सिन्धी, कश्मीरी इत्यादीनां दुर्दशायाः विषये अन्तर्राष्ट्रीयं ध्यानं दातुं आह्वयति स्म ।

"अस्मिन् देशे ऐतिहासिकराष्ट्रानां कोऽपि प्रासंगिकता नास्ति। ते अवगतवन्तः यत् आत्मनिर्णयस्य अधिकारः एव अग्रे गन्तुं मार्गः। वयं अन्तर्राष्ट्रीयसमुदायस्य अनुरोधं कुर्मः यत् अस्माकं साहाय्यं कुर्वन्तु यतः वयं यातनाः क्रियन्ते, प्रवर्धितानां अन्तर्धानानाम् सामनां कुर्मः, अस्माकं व्यवसायाः च क्रियन्ते नष्टः अभवत् ।पाकिस्ताने आतङ्कवादः वर्धमानः अस्ति, बलूच-पश्तून-सिन्धी-कश्मीरी-जनानाम् नरसंहारं च निरन्तरं कुर्वन् अस्ति" इति आफ्रीदी निष्कर्षं गतवान् ।