कोलकाता (पश्चिमबङ्गः) [भारत], पश्चिमबङ्गसर्वकारेण मंगलवासरे स्पष्टं कृतम् यत् एफएमसीजी-ब्राण्ड्-प्रमुखस्य ब्रिटानिया-इण्डस्ट्रीज्-लिमिटेड्-राज्यस्य राज्यात् निर्गन्तुं योजना नास्ति तथा च कम्पनी पश्चिमबङ्ग-देशस्य कृते "पूर्णतया प्रतिबद्धा" इति।

ब्रिटानियादेशस्य तरतालासंयंत्रस्य बन्दीकरणस्य विषये राजनैतिकविवादस्य अनन्तरं मुख्यमन्त्री ममता बनर्जी इत्यस्याः प्रमुखमुख्यसल्लाहकारः डॉ. अमितमित्रः राज्यसर्वकारस्य पक्षतः एतत् वक्तव्यं प्रकाशितवान्।

राज्यसचिवालये, नबन्नानगरे, आयोजिते पत्रकारसम्मेलने मित्रः अवदत् यत् सः ब्रिटानिया इण्डस्ट्रीजस्य प्रबन्धनिदेशकेन वरुणबेरी इत्यनेन सह भाषितवान्, यः तस्मै आश्वासनं दत्तवान् यत् कम्पनी पश्चिमबङ्गाय "पूर्णतया प्रतिबद्धा" अस्ति।

"न केवलं सामाजिकमाध्यमेषु अपितु केषुचित् मुख्यधारामाध्यमेषु अपि पूर्णतया मिथ्यावादः कथ्यते यत् ब्रिटानिया राज्यात् पलायिता अस्ति। ब्रिटानियायाः प्रबन्धनिदेशकः आहूय अवदत् यत् ते पश्चिमबङ्गाय पूर्णतया प्रतिबद्धाः सन्ति। ते एकसहस्ररूप्यकाणां मध्ये उत्पादनं कुर्वन्ति राज्ये -१२०० कोटिमूल्यानां उत्पादानाम्, यत् निरन्तरं भविष्यति" इति डॉ. अमितमित्रः मंगलवासरे ए.एन.आइ.

ततः पूर्वं जूनमासस्य २४ दिनाङ्के भाजपायाः राष्ट्रियसूचनाप्रौद्योगिकीविभागस्य प्रभारी पश्चिमबङ्गस्य सहप्रभारी च अमित मालवीया ब्रिटानिया इण्डस्ट्रीजस्य कारखानस्य बन्दीकरणस्य विषये एक्स इत्यत्र ट्वीट् कृत्वा बोधयन् यत् एतत् कथं क्षेत्रस्य बङ्गालस्य पतनस्य शुद्धरूपेण प्रतिरूपं भवति इति एकदा सांस्कृतिकबौद्धिकयोगदानस्य कृते प्रसिद्धः आसीत् ।

"टीएमसी-इत्यस्य उत्पीडनेन, सिण्डिकेट्-इत्यनेन च तीव्र-बेरोजगारी-मध्ये पूर्वमेव मग्नं बङ्गालम् अधुना कारखानस्य बन्दीकरणेन अधिकं भयंकरं दुर्गतिम् अनुभवति, येन बृहत्-परिच्छेदः प्रवर्तते। दुर्भाग्येन बङ्गालस्य भाग्यम् अधुना 'युनियनबाजी'-'टोलाबाजी' इत्येतयोः द्वि-शापयोः फसितम् अस्ति '. अत्यावश्यकः प्रश्नः अस्ति यत् बङ्गालदेशः कदा अस्मात् शापात् मुक्तः भविष्यति?", मालवीया अजोडत्।

अमित मालवीयः "AntiBengalMamata" इति हैशटैग् इत्यनेन ट्वीट् समाप्तवान् ।