दार्जिलिंग (पश्चिमबङ्ग) [भारत], १९ अप्रैल दिनाङ्के लोकसभानिर्वाचनस्य उद्घाटनचरणस्य उत्तरबङ्गस्य त्रीणां सीटानां मतदानानन्तरं रविवासरे भाजपायाः दार्जिलिनस्य उम्मीदवारः राजु बिष्टः रविवासरे अवदत् यत् जनाः उत्तरप्रदेशे निवसन्ति o राज्येन कदापि समर्थनं न कृतम् ruling TMC and will do the same in these election as well "अत्र मनोदशां दृष्ट्वा इदं प्रायः पुष्टिः इव अनुभूयते यत् अहं द्वितीयवारं दार्जिलिंगतः th MP भविष्यामि। गतवारं, मार्जिनम् अस्मिन् समये भाजपायाः चतुर्लक्षं आसीत् will win this seat by an even greater margin been giving them a befittin reply to them for the last 15 years and wil do the same this time as well, Bista told ANI on Sunday दार्जिलिंग 2009 तः भाजपा-दुर्गः अभवत् movement for a separate Gorkhalan state, during which Darjeeling experienced widespread violence in 2017, बिस्ट इत्यनेन उक्तं यत् टीएमसी इत्यनेन उत्तरबङ्गदेशे स्वस्य निर्वाचनविरोधिनां कृते कदापि आव्हानं न स्थापितं "टीएमसी उत्तरबङ्गदेशे कदापि आव्हानं न स्थापितवान्। गोपाललामा उत्तमः व्यक्तिः अस्ति किन्तु सः गलत् प्रतीकं चितवान् अस्ति। यतो हि गोर्खाः थि प्रतीकं स्थातुं न शक्नुवन्ति। अस्य प्रतीकस्य कारणेन २०१७ तमे वर्षे ११ जनाः प्राणान् त्यक्तवन्तः । अद्यत्वे अपि अस्मिन् प्रतीके रक्तदागाः आर जनाः द्रष्टुं शक्नुवन्ति। किं भवन्तः किमपि TMC ध्वजं i तेषां अभियानं पश्यन्ति? सः स्वस्य दलस्य ध्वजं गोपयित्वा राजनीतिं करोति" इति भाजपासांसदः अवदत् दार्जिलिंगं प्रति बङ्गसर्वकारस्य कथितस्य उपेक्षायाः विषये विस्तारं कुर्वन् बिष्टः अवदत् यत्, "ममता दीदी उत्तरबङ्गे एकं अपि आसनं न प्राप्स्यति। एतत् i यतोहि सा अस्मात् २० प्रतिशताधिकं राजस्वं संग्रहयति परन्तु ८०० कोटिरूप्यकाणां बजटविनियोगं विनियोजयति यस्मात् केवलं ४०० कोटिरूप्यकाणि एव व्यय्यन्ते। दार्जिलिंगनगरे टीएमसी-प्रत्याशी गोपाल-लामा-इत्यस्य कृते मधुमक्खी-प्रचारं कृत्वा भारतीयगोर्खा-पराजातान्त्रिक-मोर्चा-प्रमुखस्य अनित-थापा-विषये बिष्टः अवदत् यत्, "अनित-थापः भ्रमः अस्ति। तस्य कारणं यत् सः गोपालामा-विना प्रत्याशीरूपेण प्रचारं करोति। जनाः भ्रमिताः सन्ति।" who to vote this is because he is campaignin under a different symbol अनित थापा अन्तर्गत भ्रष्टाचार। सः बहुविधघोटालेषु i शिक्षा, 'हर घर जल' योजना, पीएम आवास योजना च प्रवृत्तः अस्ति। सः नगरपालिकायाः ​​पंचायतस्य च निधिं विचलितवान् । एप्रिल-मासस्य २५ दिनाङ्कात् परं सीबीआइ अन्वेषणं आरभेत । "वयं द्विगुणभ्रष्टाचारस्य सामनां कुर्मः, टीएमसीतः जीटीए च" इति सः अजोडत् पश्चिमबङ्गदेशस्य चायउद्यानानां कथितस्य दुर्गतेः विषये वदन् बिस्ट् मुख्यमन्त्री ममता बनर्जी इत्यस्याः उपरि चायउद्यानानि बन्दं कर्तुं षड्यंत्रं कृतवान् इति आरोपं कृतवान् "अस्माकं चायस्य पारस्य स्थितिः gardens is grave. केन्द्रसर्वकारेण एकः कानूनः निर्मितः यस्य अन्तर्गतं चायउद्यानकार्यकर्तृभ्यः न्यूनतमं वेतनं ३५० रूप्यकाणि प्राप्तव्या तथा च एतेन तेषां भूमौ अधिकारः अपि सुदृढः भवति तथापि ममता दीदी इत्यनेन अत्र ला कार्यान्वितं न कृतम्" इति भाजपा उम्मीदवारः उक्तवान् On the work done by the central government in Darjeeling, Bista said, "I Darjeeling, under the leadership of PM Modi, Rs 50,000 crore is being spent o infrastructure development. अत्र वयं विगत 1 वर्षेषु लक्ष्यमाणपरिवर्तनं दृष्टवन्तः। "महामारीकाले, यदा जनाः आसन् संकटे वयं द्वौ मात्रां प्राप्तवन्तः o टीकाः। जनाः ५ किलो तण्डुलानि अपि निःशुल्कं प्राप्नुवन्ति स्म । एतत् आगामिपञ्चवर्षेषु, २०२९ पर्यन्तं, यदि वयं निर्वाचिताः भवेम तर्हि निरन्तरं भविष्यति। हरगृहजलयोजनायाः अन्तर्गतं ३५०० कोटिरूप्यकाणि अपि अस्माभिः प्राप्तानि। ग्रामसदकयोजनायाः अन्तर्गतं ५००० कि.मी.पर्यन्तं खण्डं निर्मातुं वयं ४००० कोटिरूप्यकाणि अपि प्राप्तवन्तः। बागडोग्रानगरे ३००० कोटिरूप्यकाणां व्ययेन नूतनं विमानस्थानकं als आगच्छति। यातायातस्य निवारणाय उड्डयनमार्गाः राजमार्गाः च निर्मीयन्ते । वयं विगत ७ वर्षेषु एतादृशं कार्यं न दृष्टवन्तः, स्वातन्त्र्यानन्तरं," सः अजोडत् दार्जिलिंगनगरे गोर्खासमस्यायाः समाधानविषये भाजपाप्रत्याशी अवदत्, "अहं २०२१ तमे वर्षे बिमलगुरुङ्गः (गोरखाजनमुक्तिमोर्चायाः संस्थापकः) टीएमसीपक्षं कृतवान् out o बाध्यता। तथापि गहने सः भाजपा-सङ्गठनेन सह आसीत् । कतिपयदिनानि पूर्वं पीएम मोड् सिलिगुरीनगरे अवदत् यत् केन्द्रे अस्माकं सर्वकारेण बहवः जटिलाः समस्याः समाधानं कृतम्। गोर्खासमस्यायाः समाधानं प्राप्तुं अपि वयं समीपे स्मः। यदि पुनः निर्वाचितः भवति तर्हि निर्वाचनक्षेत्रस्य कृते स्वस्य प्राथमिकतानां विस्तारं कुर्वन् बिस्ता अवदत् "अस्माकं समाधानार्थं अनेकाः विषयाः सन्ति। एकः स्थायी संवैधानिकसमाधानं प्राप्तुं वर्तते...अस्माकं केचन अनुसूचितजनजातयः ये अनुसूचितजनजातीनां सूचीयां बहिः त्यक्ताः सन्ति, तेषां समावेशः करणीयः . अहम् अस्मिन् क्षेत्रे अधिकं ध्यानं दास्यामि द्वितीयं, पूर्वं दार्जिलिंग्, कालिम्पोङ्ग च शिक्षाकेन्द्रौ आस्ताम्। अत्र अधिकानि केन्द्रीयसंस्थानि उद्घाटयितुं आवश्यकता अस्ति," सः अजोडत् दार्जिलिंगनगरे पर्यटनस्य प्रति कथितस्य उपेक्षायाः कारणात् ममता बनर्जीसर्वकारस्य उपरि बहुधा अवतरन् बिष्टः अवदत् यत् स्वनिर्वाचनक्षेत्रे युवानां रोजगारस्य विषये ध्यानं दातुं आवश्यकता वर्तते "तृतीयरूपेण अहं करिष्यामि युवानां कृते रोजगारं प्रति ध्यानं ददातु यतोहि चायउद्यानानि बन्दं भवन्ति। अत्र पर्यटनकार्यं नास्ति । पर्यटकानाम् आकर्षणार्थं आवश्यकं आधारभूतसंरचना अनुपस्थितम् अस्ति । अस्मिन् क्षेत्रे बङ्गालसर्वकारस्य योगदानं i प्रायः शून्यम्। अहं अस्माकं युवानां कौशलं कर्तुम् इच्छामि तथा च पर्यटनक्षेत्रे, एमएसएमई-संस्थासु, स्टार्टअप-संस्थासु च नियोजितुं इच्छामि," इति बिस्ता उक्तवान् Also hitting out at TMC for allegedly the smuggling through the 'चिकन' नेक्', थे संकीर्ण भूमिपट्टिका यत् पूर्वोत्तरं संयोजयति with th rest of the country, Bista said, "टीएमसी-अन्तर्गतं चिकन'स् नेक्-विस्तारे आपराधिक-अवैध-क्रियाकलापानाम् एकः लक्ष्यमाणः वृद्धिः अभवत्।" अत्र विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु च मादकद्रव्याणि मार्गं कल्पयन्ति। अस्माकं युवानः विचलिताः भवन्ति, तेषां मार्गे पुनः आनेतुं आवश्यकता वर्तते। लोकसभनिर्वाचनस्य द्वितीयचरणस्य २६ एप्रिलदिनाङ्के दार्जिलिंग्-नगरं निर्वाचनं कर्तुं निश्चितम् अस्ति ।