नवीदिल्ली, उत्तरप्रदेशपर्यटनविभागेन शुक्रवासरे उक्तं यत् राज्ये पर्यटनस्य प्रचारार्थं ऑनलाइनयात्रासेवाप्रदातृसंस्थायाः मेकमायट्रिप् इत्यनेन सह साझेदारी कृता।

एकं सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति यस्य अन्तर्गतं मेकमायट्रिप् राज्यसर्वकारेण सह रणनीतिकसाझेदाररूपेण कार्यं करिष्यति यत् उपभोक्तृप्रवृत्तीनां, पर्यटकानाम् प्राधान्यानां, आपूर्तिपक्षस्य च सूचनानां विषये अन्वेषणं प्रदास्यति, यत् भविष्ये नीतिनिर्माणे विभागस्य सहायतां करिष्यति इति विभागेन क वक्तव्यम्‌।

पर्यटनसंस्कृतिविभागस्य यूपी-प्रधानसचिवः मुकेशकुमारमेश्रामः अवदत् यत् उत्तरप्रदेशे पर्यटनस्य अपारक्षमता अस्ति, एतस्याः क्षमतायाः साकारीकरणे मेकमायट्रिप् भागीदारः भविष्यति।

ये यात्रिकाः स्वयात्रायाः पूर्वं यात्रायाः समये च अन्तर्जालद्वारा विविधाः सूचनाः अन्वेषयन्ति तेषां कृते MakeMyTrip सहायकं भविष्यति। अन्वेषणयन्त्राणि प्रकाशयन्ति यत् पर्यटकस्य रुचिः पारिस्थितिकपर्यटनं, साहसिकपर्यटनं, आध्यात्मिकपर्यटनं च इत्यादीनां प्रति झुकति वा इति सः अजोडत्।

मेश्रमः अपि अवदत् यत् पर्यटकाः प्रायः स्वगन्तव्यस्थानं प्राप्य समीपस्थक्षेत्राणां अन्वेषणं कुर्वन्ति, स्थानीयोत्पादानाम् क्रयणं कृत्वा प्रचारं कुर्वन्ति च। MakeMyTrip एतादृशानां पर्यटकानां सहायतां करिष्यति, एतस्याः सूचनायाः आधारेण संकुलं निर्मास्यति च।

MakeMyTrip सहसंस्थापकः समूहस्य मुख्यकार्यकारी च राजेश मगोवः अवदत् यत्, "अस्माकं प्रयासः अस्ति यत् राज्ये पर्यटनस्य विकासे सहायतार्थं अस्माकं मञ्चस्य होटेलानां गृहस्थानां च अन्वेषणस्य लाभं गृहीत्वा यूपी पर्यटनेन सह सहकार्यं कर्तुं शक्नुमः। मम विश्वासः अस्ति यत् राज्ये पर्यटनस्य विकासे सहायतां कर्तुं अस्माकं... सार्वजनिकनिजीक्षेत्राणि अस्माकं साझीकृतलक्ष्याणि प्राप्तुं साहाय्यं करिष्यन्ति" इति।