नवीदिल्ली [भारत], देशे सर्वत्र आयोजितेषु सार्वजनिकपरीक्षासु सामान्यप्रवेशपरीक्षासु च अनुचितसाधनं निवारयितुं उद्दिश्य सार्वजनिकपरीक्षा (अनुचितसाधननिवारण) अधिनियमः २०२४ शुक्रवासरे प्रभावी अभवत्।

नीट्, यूजीसी नेट् परीक्षायाः संचालने कथितानां कदाचारानाम् विषये विशालविवादस्य मध्यं एतत् अभवत्।

कार्मिक, लोकशिकायत तथा पेन्शन मन्त्रालयेन जारीकृते राजपत्रसूचनायां उक्तं यत्, "लोकपरीक्षा (अनुचितसाधननिवारण) अधिनियमस्य २०२४ (२०२४ तमस्य वर्षस्य १) धारा १ उपधारा (२) द्वारा प्रदत्तानां अधिकारानां प्रयोगे ), केन्द्रसर्वकारः एतेन २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्कं नियुक्तं करोति, यस्मिन् दिने उक्तस्य अधिनियमस्य प्रावधानाः प्रवर्तन्ते।"

संसदस्य सदनद्वयेन बजटसत्रे एतत् विधेयकं पारितं यत् 10 फरवरी दिनाङ्के समाप्तम् अभवत्।एतत् सार्वजनिकपरीक्षासु "अनुचितसाधनानाम्" उपयोगं निवारयितुं "अधिकं पारदर्शितां, निष्पक्षतां, विश्वसनीयतां च" आनेतुं प्रयतते।

१३ फरवरी दिनाङ्के राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन सार्वजनिकपरीक्षा (अनुचितसाधननिवारणम्), विधेयकं, २०२४, यस्य उद्देश्यं सर्वकारीयनियुक्तिपरीक्षासु नकलस्य जाँचः अस्ति

अधिनियमे सार्वजनिकपरीक्षाः केन्द्रसर्वकारेण अधिसूचितैः प्राधिकारिभिः क्रियमाणानां परीक्षाणां उल्लेखं कुर्वन्ति । एतेषु संघलोकसेवाआयोगः, कर्मचारीचयनआयोगः, रेलवेभर्तीमण्डलं, राष्ट्रियपरीक्षणसंस्था, बैंककार्यकर्तृचयनसंस्था, तथा च केन्द्रसर्वकारस्य विभागाः तथा च नियुक्त्यर्थं तेषां संलग्नकार्यालयाः सन्ति

अस्मिन् अधिनियमे परीक्षासम्बद्धगोपनीयसूचनाः समयात् पूर्वं प्रकटयितुं, अनधिकृतानां जनानां परीक्षाकेन्द्रेषु प्रवेशं कृत्वा व्यवधानं सृजितुं च निषिद्धम् अस्ति। अपराधेषु त्रयः पञ्चवर्षपर्यन्तं कारावासः, १० लक्षरूप्यकपर्यन्तं दण्डः च भविष्यति ।

विधेयकस्य अन्तर्गताः सर्वे अपराधाः ज्ञातुं शक्यन्ते, जमानतरहिताः, असमवायीयाः च भविष्यन्ति ।

NEET-UG 2024 परीक्षायाः आयोजनं मेमासस्य ५ दिनाङ्के अभवत्, तस्याः परिणामः जूनमासस्य ४ दिनाङ्के घोषितः, यत् तस्याः निर्धारितघोषणातिथितः पूर्वं जूनमासस्य १४ दिनाङ्के अभवत् ।

राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) आयोजिता NEET-UG परीक्षा देशे सर्वकारीयनिजीसंस्थासु MBBS, BDS, AYUSH इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशस्य मार्गं प्रशस्तं करोति।

13 जून दिनाङ्के एनटीए सर्वोच्चन्यायालये सूचितवान् यत् NEET-UG 2024 परीक्षायां "अनुग्रहाङ्काः" प्राप्तानां 1563 अभ्यर्थीनां स्कोरकार्डं रद्दं भविष्यति तथा च एतेषां अभ्यर्थीनां 23 जून दिनाङ्के परीक्षायां पुनः उपस्थितेः विकल्पः भविष्यति इति यस्य परिणामः ३० जूनतः पूर्वं घोषितः भविष्यति, अथवा समयस्य हानिः कृते दत्तं क्षतिपूर्तिचिह्नं परित्यजति।