मुम्बई, शिवसेना (यूबीटी) अध्यक्ष उद्धव ठाकरे, राकांपा (शरदचन्द्र पवार) महाराष्ट्र इकाई प्रमुख जयन्त पाटिल च गुरुवासरे विधानपरिषदः ११ सीटानां कृते शुक्रवासरे द्विवार्षिकनिर्वाचनस्य विपक्षस्य रणनीत्यां चर्चां कर्तुं आयोजितायां काङ्ग्रेसविधायकानां रात्रिभोजसभायां भागं गृहीतवन्तः।

महाराष्ट्रस्य एआईसीसी प्रभारी रमेश चेन्निताला अपि तस्मिन् नगरस्य होटेले उपस्थितः आसीत् यत्र तस्य दलस्य सहकर्मी राज्यसभायां विपक्षनेता विजय वादेट्टीवारः निर्वाचनस्य पूर्वसंध्यायां सभायाः रात्रिभोजनस्य च आयोजनं कृतवान् आसीत्, यत्र १२ अभ्यर्थिनः मैदानस्य मध्ये सन्ति।

काङ्ग्रेसः, राकांपा (सपा) शिवसेना (यूबीटी) च विपक्षस्य महाविकासाघाडी (एमवीए) इत्यस्य घटकाः सन्ति ।

रात्रिभोजसभायां एमएलसीरूपेण पुनः निर्वाचनं याचमानः एनसीपी-पक्षस्य समर्थनं च प्राप्नोति कृषक-मजदूरपक्षस्य प्रत्याशी जयन्तपाटिलः भागं गृहीतवान्।

शिवसेना (यूबीटी) सांसद अनिल देसाई, पार्टीनेता विनायक राउत, ठाकरे इत्यस्य निकटसहायकः मिलिन्दनार्वेकरः च उपस्थिताः आसन्, यः मैदानस्य १२ तमः प्रत्याशी अस्ति।

काङ्ग्रेसपक्षेण उपविष्टा एमएलसी प्रदन्यसातवः पुनः नामाङ्कितः अस्ति, तस्याः कृते २३ मतपत्राणां कोटां पूर्णं कृत्वा १४ अतिरिक्तमतानि सन्ति।

निर्वाचनार्थं निर्वाचनमहाविद्यालयं निर्माय विधानसभायाः सदस्याः दक्षिणमुम्बईनगरस्य विधानभवनसङ्कुलस्य मध्ये एकत्रिताः भविष्यन्ति यत्र प्रातः ९वादनतः सायं ४वादनपर्यन्तं मतदानं भविष्यति। सायं ५वादने मतगणना भविष्यति।

प्रत्येकं विजयी अभ्यर्थिनः प्रथमप्राथमिकतानां २३ मतानाम् कोटा आवश्यकी भविष्यति। २८८ सदस्यीयः विधानसभा निर्वाचनानां निर्वाचनमहाविद्यालयः अस्ति, तस्याः वर्तमानशक्तिः २७४ अस्ति ।

काङ्ग्रेसस्य ३७ विधायकाः, शिवसेना (यूबीटी) १५, राकांपा (सपा) १० विधायकाः सन्ति ।

काङ्ग्रेसपक्षः स्वविधायकान् दलनिर्देशानुसारं मतदानं कर्तुं प्रार्थयन् चाबुकं जारीकृतवान्। निर्देशानुसारं सर्वेषां दलविधायकानां कृते एम.वी.ए.

भाजपायाः पञ्च अभ्यर्थिनः, तस्याः मित्रपक्षः शिवसेना, राकांपा च द्वौ-द्वौ अभ्यर्थिनः स्थापिताः सन्ति। विपक्षस्य एमवीए-पक्षे काङ्ग्रेस-पक्षः शिवसेना च (यूबीटी) एकैकं प्रत्यायितवन्तौ, पीडब्ल्यूपी-पक्षतः एकः नामाङ्कितः अस्ति । राकांपा (सपा) कस्यापि उम्मीदवारस्य स्थापनं न कृतवती, पीडब्ल्यूपी-पक्षस्य जयन्तपाटिलस्य समर्थनं च कुर्वती अस्ति।

राज्ये विधानसभानिर्वाचनात् केवलं मासत्रयपूर्वं परिषद्निर्वाचनं भवति।