चण्डीगढस्य वरिष्ठकाङ्ग्रेसनेता परतापसिंहबाजवा इत्यनेन २०२४ तमे वर्षे लोकसभानिर्वाचने आपस्य पराजयानन्तरं पञ्जाबस्य मुख्यमन्त्री भगवन्तमानं नैतिकतया राजीनामा दातुं पृष्टः।

पञ्जाब-काङ्ग्रेस-प्रमुखः अमरिन्दरसिंह-राजा-वारिङ्गः अपि आम आदमी-पक्षस्य (आप) आक्षेपं कृतवान् यत् राज्यस्य जनाः अरविन्द-केजरीवाल-नेतृत्वेन केवलं वर्षद्वये एव अङ्गीकृतवन्तः इति।

सत्ताधारी आप-पक्षस्य विपक्षस्य भाजपा-सैड-पक्षस्य च कृते काङ्ग्रेस-पक्षः आघातं कृतवान्, पञ्जाब-देशस्य १३ लोकसभा-सीटेषु सप्त-सीटेषु विजयं प्राप्तवान् यदा अपि द्वयोः निर्दलीययोः आश्चर्यजनकविजयः अभवत्

आप त्रीणि आसनानि प्राप्तवान्, सुखबीरसिंहबदलनेतृत्वेन शिरोमणि अकालीदल (एसएडी) केवलं एकं सीटं प्राप्तुं शक्नोति स्म, सीमाराज्ये भाजपा रिक्तस्थानं आकर्षितवती।

बुधवासरे सायं मीडियां सम्बोधयन् बाजवा इत्यनेन निर्वाचनस्य परिणामः न केवलं केन्द्रे भाजपाविरुद्धं अपितु पञ्जाबदेशे आपविरुद्धं निर्णयः इति प्रतिपादितम्।

सः अवदत् यत् आपद्वारा स्थापितानां पञ्चानां मन्त्रिमण्डलानां मन्त्रिणां मध्ये चत्वारः निर्वाचने पराजिताः अभवन्।

"अद्य अहं भगवन्तमानं प्रति अनुरोधं कर्तुम् इच्छामि यत् भवतः दलं सर्वदा सिद्धान्तानां नैतिकतानां च विषये वदति। यदि भवान् नैतिकताम् किञ्चित् अवगच्छति तर्हि भवान् राजीनामा दत्त्वा अन्यं कञ्चित् आगन्तुं ददातु इति समयः अस्ति" इति बाजवा अवदत्।

प्रश्नस्य उत्तरं दत्त्वा बाजवा अवदत् यत् द्वे सप्ताहे मुख्यमन्त्री परिवर्तनं भविष्यति इति भाति।

बाजवा इत्यनेन अपि उक्तं यत् पञ्जाबदेशे आप इत्यनेन सह किमपि सम्बन्धः नास्ति इति काङ्ग्रेसेन समीचीनः निर्णयः कृतः।

"जनाः स्पष्टतया (निर्वाचनेषु) उक्तवन्तः यत् तेषां पसन्दः काङ्ग्रेसः एव इति" इति सः अवदत्।

लोकसभानिर्वाचनपरिणामस्य उल्लेखं कुर्वन् वारिङ्ग् इत्यनेन उक्तं यत् जनाः केवलं २६ मासेषु एव आप इत्यस्य अङ्गीकारं कृतवन्तः।

२०२२ तमे वर्षे विधानसभानिर्वाचने ९२ आसनानि प्राप्तवान् आपः सामान्ये केवलं त्रीणि संसदीयनिर्वाचनक्षेत्राणि जितुम् अशक्नोत् इति वारिङ्गः अवदत् यत् सत्ताधारीदलस्य (आएपी) कृते एषः स्पष्टः जनसन्देशः अस्ति यत् वयं भवन्तं अङ्गीकृतवन्तः इति निर्वाचनम् ।