मुजफ्फरपुर/सिवान/बक्सर (बिहार), असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा o शनिवासरे दृढं कृतवान् यत् प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे "नवभारतस्य" मदर्सानां आवश्यकता नास्ति अपितु आधुनिकसंस्थानां आवश्यकता वर्तते ये वैद्याः अभियंताः च उत्पादयन्ति।

मुजफ्फरपुर, सिवान, बक्सर लोसभा सीटेषु पृष्ठतः पृष्ठतः निर्वाचनसभां सम्बोधयन् सरमा उक्तवान् यत् वाराणसीयां मथुरायां च भव्यमन्दिराणां निर्माणं भविष्यति तथा च यदि एनडीए ४०० लोकसभासीटानि जित्वा सत्तां प्रति प्रत्यागच्छति तर्हि एकरूपी नागरिकसंहिता कार्यान्विता भविष्यति .

"मोदीजी इत्यस्य नूतनभारते मदर्सानां आवश्यकता नास्ति... अस्माकं कृते आधुनिकविद्यालयाः, महाविद्यालयाः च आवश्यकाः ये वैद्याः अभियंताः च उत्पादयिष्यन्ति... न तु मदरसाभ्यः मौलवीः" इति सः अवदत्।

सरमा उक्तवान् यत् एनडीए इत्यनेन भारतस्य अभिन्नं भागं पाकिस्तानस्य कब्जाकृतं काश्मीरं देशे पुनः आगन्तुं सुनिश्चितं भविष्यति।

सः अवदत् यत्, "वयं यूसीसी कार्यान्विष्यामः, कृष्णजन्मभूमिपरिसरस्य मथुरायां मन्दिरस्य निर्माणं करिष्यामः, ज्ञानवापीमस्जिदस्य वाराणसी इत्यस्य स्थाने काशीविश्वनाथमन्दिरस्य स्थापनां करिष्यामः, तदतिरिक्तं पोके भारतं प्रति प्रत्यागन्तुं सुनिश्चितं करिष्यामः, ४० तः अधिकानि आसनानि जित्वा।

काङ्ग्रेस-पक्षस्य तस्य मित्रपक्षस्य च उपरि प्रहारं कुर्वन् सर्मा अवदत् यत्, "राहुलगान्धी, लालप्रसादः च राममन्दिरस्य अभिषेकं न आगतवन्तौ। ते रालल्लां पुनः तंबूम् प्रेषयितुम् इच्छन्ति। अस्माभिः एतत् न भवितुम् अर्हति।

सः काङ्ग्रेस-राजद-योः "ओबीसी-सङ्घस्य बृहत्तमाः शत्रवः" इति लेबलं दत्तवान् यतः ते कथितरूपेण देशे धर्माधारित-आरक्षणस्य प्रवर्तनस्य प्रयासं कुर्वन्ति ।

"धर्माधारितं आरक्षणं पाकिस्ताने मुसलमानानां कृते दातव्यं, न तु भारतं लालूप्रसादः मुसलमानानां कृते आरक्षणं दातुं पाकिस्तानं गन्तव्यः। एनडीए किमपि मूल्येन एतत् न अनुमन्यते" इति असमस्य मुख्याधिकारी अवदत्।

राहुलगान्धी "कदापि पीएम न भवितुम् अर्हति" इति प्रतिपादयन् सरमा अवदत् यत्, "सः पाकिस्ताने निर्वाचनं कृत्वा तस्य पीएम भवितुम् अर्हति। सः तस्य दलेन सह तुष्टीकरणस्य राजनीतिं प्रवर्तयति।

"भ्रष्टः काङ्ग्रेस-राजद-गठबन्धनः विकासं ओ बिहारं स्थगयितुं यथाशक्ति प्रयतते... ते यदा यदा अवसरं प्राप्नुवन्ति तदा स्वहितस्य पूर्तये लीनाः भवन्ति। एनडीए तेषां सम्बन्धं भङ्गयति" इति सः अवदत्।

सरमा आरोपितवान् यत् स्वकीयान् उम्मीदवारान् स्थापयितुं अतिरिक्तं काङ्ग्रेस-राजद-पक्षः भाजपा-नामाङ्कितानां विरुद्धं कतिपयेषु सीटेषु निर्दलीय-अभ्यर्थीनां समर्थनं अपि करोति।

"एते निर्दलीयाः सदैव काङ्ग्रेसस्य राजदस्य च नेताभिः सह नित्यं सम्पर्कं कुर्वन्ति" इति सः आरोपितवान् ।

यत्र भाजपायाः राजभूषणनिषादः मुजफ्फरपुरतः निर्वाचनं करोति, विजयलक्षमदेवी कुशवाहा सिवानतः एनडीए-प्रत्याशीरूपेण निर्वाचनं करोति। BJP has fielde Mithilesh Tiwary from बक्सर लोकसभा सीट.

मुजफ्फरपुरनगरे मे २० दिनाङ्के निर्वाचनं भविष्यति, सिवान o मे २५ दिनाङ्के, बक्सरनगरे जूनमासस्य १ दिनाङ्के निर्वाचनं भविष्यति।