अयं विरोधः आहूतः यदा अपि सर्वकारेण अस्मिन् विषये जनसुनवायी कर्तुं समितिः स्थापिता अस्ति तथा च सा १९ जुलैतः स्वकार्यं आरभेत।

एतानि शुल्कानि वर्धयितुं निर्णयः पिनारायी विजयसर्वकारेण कृतः अस्ति तथा च बीसीके इत्यनेन एकस्मिन् परिपत्रे अभ्यासकारिणः अधिवक्तृभ्यः ११ जुलै दिनाङ्के न्यायालयस्य समये कृष्णवर्णीयं बिल्लां धारयित्वा निर्णयस्य विरोधं कर्तुं आह।

"अधिवक्ता संघानां पदाधिकारिभिः व्यक्ता चिन्ता केरलस्य बार काउन्सिलेन न्यायमूहननआयोगस्य समक्षं संकलितः परिवारन्यायालयेषु तथा वार्तालापयोग्ययन्त्रकानूनस्य अन्तर्गतं दाखिलप्रकरणानाम् न्यायालयशुल्कं वर्धयितुं पूर्वस्थानं पुनः स्थापयितुं च" इति बीसीके-परिपत्रे पठितम्।

केरलसर्वकारेण विगतदशकद्वयेन अस्मिन् क्षेत्रे शुल्कं न वर्धितम् अस्ति तथा च पारिवारिकप्रकरणेषु सम्पत्तिसम्बद्धप्रकरणानाम् नूतनशुल्कं ५० रुप्यकात् २ लक्षरूप्यकाणि यावत् वर्धितम् अस्ति तथा च एनआइ-अधिनियम, २०१८. १० रुप्यकात् ३ लक्षरूप्यकाणि यावत् वर्धितम् अस्ति ।