नवीदिल्ली, हिण्डल्को इण्डस्ट्रीज इत्यनेन मंगलवासरे उक्तं यत् तस्य शाखा तथा अमेरिकी-आधारितः एल्युमिनु-उत्पादनिर्माता नोवेलिस् इन्क इत्यनेन स्वस्य प्रस्तावितस्य प्रारम्भिक-सार्वजनिक-प्रस्तावस्य कृते यू-प्रतिभूति-नियामकस्य प्रतिभूति-विनिमय-आयोगस्य समीपे पञ्जीकरण-वक्तव्यं दाखिलम् अस्ति।

नोवेलिस् न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये स्वस्य साधारण-शेयर-सूचीं करिष्यति ।

साधारणभागाः नोवेलिस् इत्यस्य एकमात्रभागधारकेन -- ए मिनरल्स् (नीदरलैण्ड्स्) एन.वी., अपि च, हिण्डल्क् इण्डस्ट्रीज लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्तेन सहायककम्पनीद्वारा प्रस्ताविताः इति अपेक्षा अस्ति

Novelis Inc इत्यस्य एकमात्रभागधारकस्य सामान्यशेयरविक्रयणात् किमपि आयं न प्राप्स्यति।

एकस्मिन् नियामकदाखिले कम्पनी अवदत् यत् "तया प्रतिभूतिविनिमयआयोगेन (एसईसी) प्रपत्रे F-1 इत्यत्र पञ्जीकरणवक्तव्यं दाखिलम् अस्ति यत् तस्य साधारणशेयरस्य प्रस्तावितायाः प्रारम्भिकसार्वजनिकप्रस्तावस्य विषये टी सम्बद्धम् अस्ति।

नोवेलिस् एसईसी इत्यस्य समीक्षाप्रक्रियायाः समाप्तेः अनन्तरं सार्वजनिकप्रस्तावः पूर्णं कर्तुं अपेक्षते, मार्केट् इत्यादिशर्तानाम् अधीनम्, कम्पनी अवदत्, addin यत् "प्रस्तावः पूर्णः भवितुमर्हति वा कदा वा इति आश्वासनं न भवितुमर्हति, अथवा वास्तविकस्य विषये आकारः वा अर्पणस्य शर्ताः वा” इति ।

प्रतिभूतिसम्बद्धं पञ्जीकरणवक्तव्यं एसई-समित्याम् दाखिलम् अस्ति किन्तु अद्यापि तत् प्रभावी न जातम् इति उक्तम्।

नोवेलिस् हिण्डल्को इण्डस्ट्रीज लिमिटेड् इत्यस्य सहायककम्पनी अस्ति, यत् उद्योगस्य अग्रणी अस्ति i एल्युमिनियम, ताम्रं, धातुः च; तथा आदित्यबिर्लासमूहस्य प्रमुखकम्पनी।

नोवेलिस् एकः प्रमुखः स्थायित्वं एल्युमिनियमसमाधानप्रदाता अस्ति तथा च int एल्युमिनियम रोलिंग् तथा पुनःप्रयोगः अस्ति। इदं सम्पूर्णे उत्तर-अमेरिका, दक्षिण-अमेरिका-यूरोप-एशिया-देशेषु तकनीकी-उन्नत-रोलिंग्-पुनःप्रयोग-सुविधानां एकीकृत-जालं संचालयति ।

मॉर्गन स्टैन्ले, बोफए सिक्योरिटीज तथा सिटीग्रुप् प्रस्तावितायाः प्रस्तावस्य कृते प्रमुखपुस्तक-रनिन्-प्रबन्धकानां रूपेण कार्यं करिष्यन्ति यत्र वेल्स फार्गो सिक्योरिटीज, ड्यूश बैन सिक्योरिटीज तथा बीएमओ कैपिटल मार्केट्स् च अतिरिक्तपुस्तक-चालन-प्रबन्धकानां रूपेण कार्यं करिष्यन्ति।

प्रस्तावितस्य प्रस्तावस्य सह-प्रबन्धकानां रूपेण बीएनपी परिबास्, एकेडमी सिक्योरिटीज, क्रेडिट् एग्रीकोल् सीआईबी, पीएनसी कैपिटल मार्केट्स् एलएल, एसएमबीसी निक्को च सह-प्रबन्धकरूपेण कार्यं करिष्यन्ति।