नोएडा, पुलिस आयुक्त लक्ष्मीसिंहस्य निर्देशान् अनुसृत्य नोएडापुलिसः बाढप्रवणक्षेत्रेषु सक्रियरूपेण गस्तं कुर्वती अस्ति यत् निवासिनः मौसमस्य चेतावनीविषये सूचयन्ति तथा च सुरक्षितस्थानेषु स्थानान्तरणं कर्तुं आग्रहं कुर्वन्ति।

अतिरिक्त-डीसीपी नोएडा मनीषकुमारमिश्रः अवदत् यत्, "वयं नोएडा-नगरस्य बाढ-प्रभावितक्षेत्रेषु निरन्तरं गस्तं कुर्मः, मौसमविभागेन निर्गतानां चेतावनीनां विषये निवासिनः सूचयामः, सुरक्षितस्थानेषु गन्तुं च आग्रहं कुर्मः।

यमुनानद्याः मानसूनऋतौ प्रचण्डवृष्टिः, जलस्तरः च वर्धमानः इति सः अवदत्।

यमुना-हिण्डन्-नद्याः जलप्रलयक्षेत्रेषु स्थितं नोएडा-नगरं मानसून-काले जलप्लावनस्य विशेषतया दुर्बलं भवति ।

२०२३ तमे वर्षे तीव्रजलप्रलयेन अस्मिन् प्रदेशे महत्त्वपूर्णं व्यवधानं जातम् ।

"यमुनानद्याः जलस्तरस्य वर्धनं दृष्ट्वा वयं अन्येषां प्रासंगिकविभागैः सह समन्वयं कुर्मः येन जनानां, तेषां आवश्यकसामग्रीणां, पशुधनस्य च सुरक्षितं स्थानान्तरणं सुनिश्चितं भवति" इति मिश्रः अपि अवदत्

अन्यविभागैः सह पुलिसैः सह जागरूकतां जनयितुं, निष्कासनस्य सुविधायै च सक्रियरूपेण संलग्नाः सन्ति इति सः अवदत्।

मिश्रः अवदत् यत् वयं व्यक्तिगतरूपेण जलप्रलभप्रभावितक्षेत्रेषु भ्रमणं कुर्मः येन जनसमूहः सूचितः, सज्जः च भवति।

गतवर्षस्य जुलैमासे देहल्याः समीपस्थं गौतमबुद्धनगरं जलप्लावनेन आहतम्, अधिकतया नोएडा-नगरस्य, ग्रेटर-नोएडा-नगरस्य च यमुना-नद्याः तटे।

मासस्य मध्यभागे आधिकारिकतथ्याङ्कानुसारं मण्डले जलप्रलयेन प्रायः ८७१० जनाः प्रभाविताः अभवन्, तेषु ४७४८ जनाः विस्थापिताः च । जलप्रलयेन ६३०८ पशवः अपि विस्थापिताः, सहस्राणि हेक्टेर् भूमिः जलप्लावनजलेन मग्नवती ।