“अहं तस्य कार्यस्य दृढतया निन्दां करोमि। तत्क्षणमेव हत्यारा गृहीतः। एषः प्रेमजिहादस्य प्रकरणः नास्ति। सर्वकारः सुनिश्चितं करिष्यति यत् कठोरदण्डः i हत्यारेण दीयते” इति मुख्यमन्त्री मैसूरुनगरे मीडियाव्यक्तिभ्यः अवदत्।

सः अवदत् यत् राजनैतिककारणात् मृत्योः उपयोगः दुर्भाग्यम् ।

“अनावश्यकरूपेण प्रकरणस्य राजनीतिकरणं क्रियते। विरोधाः th सर्वकारं न प्रभावितं करिष्यन्ति” इति मुख्यमन्त्री अवदत्।

हुब्बल्ली-नगरस्य काङ्ग्रेस-निगमकस्य पुत्री नेहा-इत्यस्याः शुक्रवासरे हुब्बल्ली-नगरस्य महाविद्यालय-परिसरस्य अन्तः फयाज-कोण्डिकोप्पा-इत्यनेन छूरेण मारितम्।

परन्तु अन्ये छात्राः फयाजं गृहीत्वा पुलिसाय समर्पितवन्तः।

इदानीं नेहा इत्यस्याः मातापितरौ स्वपुत्र्याः हत्या “प्रेम जिहाद्” इति प्रकरणम् इति दावितवन्तौ ।

नेहस्य पिता निरञ्जन हिरेमथः चेतावनीम् अयच्छत् यत् यदि अन्वेषणं भ्रमितं भवति, गड़बड़ं च भवति तर्हि तस्य सम्पूर्णः परिवारः आत्महत्यां करिष्यति।