काठमाण्डू, नेपालस्य प्रधानमन्त्री पुष्पकमलदहालस्य ‘प्रचण्डा’ गठबन्धनसहभागिना नेकपा एमाले इत्यनेन तस्य समर्थनं निवृत्तं कृत्वा शुक्रवासरे संसदे विश्वासमतं हारितवान्, एषः विकासः पूर्वप्रधानमन्त्री के पी इत्यस्य नेतृत्वे नूतनसर्वकारस्य निर्माणं करिष्यति शर्मा ओली ।

२७५ सदस्यीयप्रतिनिधिसदनस्य (HoR) प्रचण्डस्य केवलं ६३ मतं प्राप्तम्, प्रस्तावस्य विरुद्धं १९४ मतं च प्राप्तम् । विश्वासमतं प्राप्तुं न्यूनातिन्यूनं १३८ मतानाम् आवश्यकता वर्तते।

मतदानस्य कार्ये कुलम् २५८ HoR सदस्याः भागं गृहीतवन्तः, एकः सदस्यः मतदानं न कृतवान् ।

नेपाल-माओवादीकेन्द्रस्य साम्यवादीदलस्य अध्यक्षः ६९ वर्षीयः प्रचण्डः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २५ दिनाङ्के प्रधानमन्त्रीपदं स्वीकृत्य चतुर्णां न्यासमतानां कृते जीवितः आसीत्

सः अपरवारं अपि एतादृशीमेव दुर्गतिम् अनुभवति स्म यतोहि पूर्वप्रधानमन्त्री ओली-नेतृत्वेन नेपाल-एकीकृत-मार्क्सवादी-लेनिनवादी-कम्युनिस्ट-दलेन (नेकपा-एएमएल) गतसप्ताहे प्रचण्ड-नेतृत्वेन सर्वकारात् समर्थनं निवृत्तम्, यतः सः गतसप्ताहे बृहत्तमेन दलेन सह सत्तासाझेदारी-सौदां कृत्वा the House – नेपाली काङ्ग्रेस (नेक) ।

पूर्वं HoR इत्यस्य अध्यक्षः देवराज घिमिरे प्रचण्डस्य विश्वासमतं संविधानस्य अनुच्छेद 100 खण्ड 2 इत्यस्य अनुसारं मतदानार्थं स्थापितवान्। मतदानस्य समाप्तेः अनन्तरं प्रधानमन्त्रिप्रचण्डेन प्रस्तावितं न्यासमतदानं बहुमतेन पराजितम् इति घोषितवान् ।

अधुना सभापतिः घिमिरे राष्ट्रपतिं रामचन्द्रपौडेल् इत्यस्मै सूचयिष्यति, यः क्रमेण संविधानस्य अनुच्छेदः ७६ खण्डः २ इत्यस्य अनुसारं नूतनसर्वकारस्य दावं दावान् कर्तुं द्वौ वा अधिकौ राजनैतिकदलौ आमन्त्रयिष्यति।

अनेन नेकपा-एमाले नूतनं गठबन्धनसर्वकारं निर्मातुं मार्गः प्रशस्तः भवति ।

एनसी-पक्षस्य एचओआर-मध्ये ८९ आसनानि सन्ति, यदा तु नेकपा-यूएमएल-पक्षस्य ७८ आसनानि सन्ति ।तेषां संयुक्तं १६७ आसनानि निम्नसदनस्य बहुमतस्य कृते आवश्यकस्य १३८ आसनानां अपेक्षया बहु अधिका अस्ति

नेपालीकाङ्ग्रेसस्य अध्यक्षः शेरबहादुर देउबा इत्यनेन ओली इत्यस्य अग्रिमप्रधानमन्त्रीत्वेन पूर्वमेव समर्थनं कृतम् अस्ति ।

नेकपा अध्यक्षः देउबा नेकपा एमाले अध्यक्षः ओली च सोमवासरे प्रचण्डनेतृत्वेन सर्वकारस्य पतनं कृत्वा नूतनं गठबन्धनं निर्मातुं ७ सूत्रीयसौदां कृतवन्तौ।

सम्झौतेः अनुसारं ओली, देउबा च प्रतिनिधिसभायाः अवशिष्टे काले प्रधानमन्त्रिपदं साझां करिष्यन्ति; प्रथमचरणस्य ओली सार्धवर्षपर्यन्तं प्रधानमन्त्री भविष्यति ततः, देउबा शेषकालं यावत् आसनं गृह्णीयात्।

प्रचण्डः यस्य दलस्य हॉर-पक्षे ३२ आसनानि आसन्, सः नेकपा-एमाले-समर्थनेन २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २५ दिनाङ्के तृतीयवारं प्रधानमन्त्री निर्वाचितः ।

प्रचण्डः प्रधानमन्त्री निर्वाचितः नेपालस्य संविधानस्य अनुच्छेदः ७६ खण्डः २, यस्मिन् द्वयोः वा अधिकयोः दलयोः समर्थनेन प्रधानमन्त्री निर्वाचनस्य प्रावधानम् अस्ति ।

यथा HoR सत्रस्य आरम्भः अपराह्णे प्रारम्भे अभवत्, तथैव युद्धग्रस्तः प्रचण्डः नेपालीकाङ्ग्रेसस्य नेकपा-एएमएलस्य च तीक्ष्णतया आलोचनां कृतवान् यत् ते साझीकृतसिद्धान्तानां अपेक्षया “भयात्” गठबन्धनं कृतवन्तः, राष्ट्रं प्रतिगमनं प्रति धक्कायन्ते इति आरोपं च कृतवान्

प्रचण्डः सम्भाव्यप्रतिगमनस्य निरङ्कुशतायाः च विषये चिन्ताम् उक्तवान्, देशे सुशासनस्य जडतां प्रारब्धा इति कारणेन नेकपा एमाले च मिलित्वा कृतवन्तौ इति प्रतिपादितवान्।