काठमाण्डू, नेपालस्य पौराणिकः पर्वतारोही कामी रीता शेर्पा एवरेस्ट् पर्वतस्य सर्वाधिकं आरोहणस्य अभिलेखं भङ्ग्य सुण्डायां इतिहासं रचितवान् यतः h २९ तमे वारं विश्वस्य सर्वोच्चशिखरं स्केल कृतवान्

पर्यटन-नागरिकविमानमन्त्रालयस्य पर्यटनविभागस्य निदेशकः राकेशगुरुङ्गस्य कथनमस्ति यत् ५४ वर्षीयः अयं दिग्गजः पर्वतारोही रविवासरे प्रातः ७:२५ वादने लोकासमये ८,८४९ मीटर् शिखरं प्राप्तवान्।

सप्तशिखरयात्राभिः आयोजितः अस्य अभियानस्य २० पर्वतारोहिणः आसन् । रविवासरे प्रातःकाले एवरेस्ट् स्केल कृतवान् इति थ् सेवेन् समिट ट्रेक्स् इत्यस्य वरिष्ठः कर्मचारी थानी गुरागैन् अवदत्।

“कामी सहितं सेवेन् समिट् ट्रेक्स् इत्यस्मात् न्यूनातिन्यूनं २० पर्वतारोहिणः रविवासरे प्रातःकाले एवरेस्ट् पर्वतस्य सफलारोहणं कृतवन्तः” इति सेवेन् समिट ट्रेक्स् इत्यनेन वक्तव्यं जारीकृतम्।

पर्वतारोहणसदस्याः नेपालदेशस्य त्रयोदशपर्वतारोहिणः अतिरिक्तं अमेरिका, कनाडा, कजाकिस्तान इत्यादिदेशेभ्यः आसन् ।

कामी १९९४ तमे वर्षे प्रथमवारं एवरेस्ट्-पर्वत-पर्वत-पर्वत-पर्वत-पर्वत-नगरम् आरोहणं कृतवान् आसीत् ।

गतवर्षे सः एकस्मिन् एव ऋतौ एवरेस्ट्-नगरं २७ तमे २८ तमे च वारं स्केल कर्तुं सफलौ प्रयासौ कृतवान् ।

एवं सः एवरेस्ट्-नगरं सर्वाधिकसङ्ख्यायां o वारं आरोहणं कृतवान् व्यक्तिः अभवत् ।

गतवर्षे सोलुखुम्बुनगरस्य पसन्ददावा शेर्पा एवरेस्ट्-नगरस्य २७तमं शिखरं सम्पन्नवान्, परन्तु रिपब्लिका-पत्रिकायाः ​​अनुसारम् अस्मिन् ऋतौ आरोहणस्य प्रयासं कर्तुं सः अनिश्चितः एव अस्ति

सेवेन् समिट् ट्रेक्स् इत्यस्य वरिष्ठः पर्वतमार्गदर्शिका कामी इत्यस्य जन्म १९७० तमे वर्षे जनवरीमासे १७ दिनाङ्के अभवत् ।

कामिस्य पर्वतारोहणयात्रा १९९२ तमे वर्षे आरब्धा यदा सः एवरेस्ट्-नगरस्य एकस्मिन् अभियाने सहायकदलरूपेण सम्मिलितः ।

ततः परं कामी निर्भयेन अनेकाः अभियानाः आरब्धाः । थ एवरेस्ट् इत्यस्य अतिरिक्तं सः माउण्ट् के२, चो ओयु, ल्होत्से, मनस्लु च अपि जित्वा अस्ति ।

इत्थं च, एकः प्रसिद्धः ब्रिटिश-आरोही विदेशीय-पर्वत-पर्वत-पर्वत-शिखरस्य स्वस्य अभिलेखं भङ्ग्य १८ तमे वारं विश्वस्य सर्वोच्च-पर्वतं fo स्केल कृतवान्

आधारशिबिरस्य अधिकारिणां मते दक्षिणवेस् इङ्ग्लैण्ड्देशस्य ग्लोस्टर्शायरनगरस्य केण्टन् कूलः अपि विश्वस्य सर्वोच्चशिखरस्य सर्वाधिकशिखरस्य स्वस्य ब्रिटिशविक्रमं भङ्गं कृतवान् इति द हिमालयन टाइम्स् इति पत्रिकायाः ​​समाचारः।

शुक्रवासरे नेपालदेशात् दश पर्वतमार्गदर्शकाः अन्येषां पर्वतारोहिणां मार्गं स्वच्छं कृत्वा पर्वतस्य पाशान् निश्चिन्त्य विश्वस्य सर्वोच्चशिखरं सफलतया स्केल कृतवन्तः।

यतः रज्जुनिर्धारणकार्यं सम्पन्नं जातम्, अतः एवरेस्टपर्वतः अधुना नेपालविदेशयोः पर्वतारोहिणां कृते आरोहणार्थं उद्घाटितः अस्ति इति पर्यटनविभागस्य पर्वतारोहणविभागस्य अधिकारी चुनबहादु तामाङ्गः शुक्रवासरे रात्रौ सूचनां जारीकृतवान्।

शुक्रवासरे प्रातःकाले आरब्धं रज्जुस्थापनकार्यं रात्रौ समाप्तम्।

अस्मिन् ऋतौ ४१ अभियानेभ्यः कुलम् ४१४ पर्वतारोहिणः एवरेस्ट्-पर्वत-पर्वत-पर्वतस्य अनुमतिं प्राप्तवन्तः ।