काठमाण्डू [नेपाल], आगामिसप्ताहे निर्धारितविश्वासमतदानात् पूर्वं पुष्पकमलदहाल उर्फ ​​प्रचण्डस्य नेतृत्वे सर्वकारस्य अन्यः सहयोगी नेपालदेशस्य जनतासमाजबादीपक्षः तं त्यक्तवान्।

अशोकरायनेतृत्वेन जनतासमाजबादीपक्षेण शुक्रवासरे सायं प्रधानमन्त्रिणं समर्थनस्य निवृत्तेः सूचना दत्ता तथा च मन्त्रिमण्डले स्थितौ मन्त्रिद्वयेन राजीनामा अपि दत्ता।

रायः प्रधानमन्त्रीं सम्बोधिते पत्रे उक्तवान् यत्, "वयं भवन्तं (प्रधानमन्त्री) सूचयितुम् इच्छामः यत् भवतः नेतृत्वे निर्मितस्य सर्वकारस्य कृते यत् समर्थनं शुक्रवासरे आयोजितस्य दलसभायाः निर्णयानुसारम् अद्यात् प्रभावीरूपेण निवृत्तम् अस्ति मन्त्री दाहालः, यः जसपा-पक्षस्य संसदीयदलनेता अपि अस्ति ।

प्रधानमन्त्रिणः समक्षं पत्रं प्रस्तूयमाणस्य अनन्तरं स्वास्थ्यजनसंख्यामन्त्री प्रदीपयादवः, वनपर्यावरणमन्त्री नवल किशोरसाहसुदी, दलस्य स्वास्थ्यराज्यमन्त्री हसीनाखानः च राजीनामाम् अङ्गीकृतवन्तः।

नवगठितस्य जेएसपी-सदस्याः प्रतिनिधिसभायां सप्त सदस्याः सन्ति ।

प्रमुखसहयोगिनः पूर्वमेव गतवन्तः, पुष्पकमलदहलस्य नेतृत्वे अल्पसंख्यकसर्वकारस्य यः १२ जुलै दिनाङ्के विश्वासमतदानस्य सामना कर्तुं निश्चितः अस्ति, अधुना तस्य पक्षे कुलम् ६२ मताः सन्ति।

दहालः स्वयमेव यस्य माओवादीकेन्द्रस्य नेतृत्वं करोति तस्य ३२, राष्ट्रियस्वतन्त्रपक्षस्य २०, नेकपा एकीकृतसमाजवादी १० आसनानि सन्ति ।

ततः पूर्वं बुधवासरे (जुलाई ३) सर्वकारस्य प्रमुखः मित्रपक्षः- नेकपा एमाले (एकीकृत मार्क्सवादी लेनिनवादी) नेपालीकाङ्ग्रेसेन सह गठबन्धनं कृत्वा सर्वकारात् बहिः गतः आसीत्। दहाल् नेकपा एमाले समर्थने सर्वकारस्य निर्माणार्थं नेपालीकाङ्ग्रेसं पातितवान् आसीत् मार्चमासस्य ४ दिनाङ्के।

द्वन्द्वविवादयोः उलझितस्य राष्ट्रियस्वतन्त्रपक्षेण नेकपा एमाले विच्छिन्नपक्षः नेकपा-अमेरिका-सङ्घः तदनन्तरं सर्वकारस्य विषये निरन्तरं भवितुं निर्णयः कृतः।

इदानीं दाहाल् इत्यनेन १२ जुलै दिनाङ्के प्रतिनिधिसभायां विश्वासमतं प्राप्तुं निर्णयः कृतः अस्ति।प्रधानमन्त्री संसदसचिवालयं प्रति पत्रं प्रेषितवान् यत् उत्तरसचिवालयं मतदानस्य व्यवस्थां कर्तुं प्रार्थितवान्।