नवीदिल्ली, सोमवासरे प्रवर्तमानानाम् त्रयाणां नूतनानां आपराधिककानूनानां अन्तर्गतं दिल्लीपुलिसः प्राथमिकीपञ्जीकरणं आरब्धवती इति आयुक्तः संजय अरोरा अवदत्।

नवीनकानूनानि -- भारतीयन्यायसंहिता (BNS), भारतीयनगरिकसुरक्षसंहिता (BNSS) तथा भारतीयसाक्ष्याधिनियम (BSA) क्रमशः ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता तथा भारतीयसाक्ष्यकानूनम् - सोमवासरे प्रभावी अभवत्, येन भारतस्य आपराधिकन्यायव्यवस्थायां दूरगामी परिवर्तनं जातम्।

किङ्ग्स्वे-शिबिरे दिल्लीपुलिसस्य आयुक्तत्वदिवसस्य उत्सवे अरोड़ा पत्रकारैः सह उक्तवान् यत् अस्मिन् दिने नूतनाः कानूनाः प्रवर्तन्ते इति बलस्य सौभाग्यम् अस्ति।

अद्य अस्माकं आयुक्तदिवसः इति कारणेन वयं सौभाग्यशालिनः स्मः, तस्मिन् एव दिने एते नियमाः कार्यान्विताः सन्ति इति अरोरा अवदत्।

प्रतिवर्षं आयुक्तत्वदिने वयं निष्कपटतया समर्पणेन च जनानां सेवां कर्तुं शपथं गृह्णामः इति सः अपि अवदत्।

अरोरा इत्यनेन उक्तं यत् नूतनकायदानानां अन्तर्गतं प्रथमं प्राथमिकी सोमवासरे प्रातःकाले एव पञ्जीकृतम्।

दिल्लीपुलिसः कमला मार्केटक्षेत्रे एकस्य पथविक्रेतुः विरुद्धं बीएनएस-प्रावधानानाम् अन्तर्गतं प्रथमं एफआइआर-पञ्जीकरणं कृतवान् ।