नवीदिल्ली, शेयरबजारेषु शुक्रवासरपर्यन्तं त्रिदिवसीयवृद्धौ निवेशकानां धनं २८.६५ लक्षकोटिरूप्यकाणि वर्धिता, यस्मिन् बेन्चमार्कसेन्सेक्सः ४,६१४.३१ अंकं वा ६.४० प्रतिशतं वा पुनः प्राप्त्वा अभिलेख उच्चतमस्थाने बन्दः अभवत्।

शेयरबजारेषु तीव्रः उछालः मंगलवासरे अभवत् यत् निवेशकानां ३१ लक्षकोटिरूप्यकाणां धनं एकस्मिन् दिने एव विनाशितवान् यतः सर्वेक्षणपरिणामानां अपेक्षाभ्यः पश्चात्तापं कृत्वा मार्केट्-मध्ये दुर्घटना अभवत्।

शुक्रवासरे ३० शेयर्स् युक्तः बीएसई सेन्सेक्सः १,७२०.८ अंकाः अथवा २.२९ प्रतिशतं कूर्दित्वा दिवसव्यापारे ७६,७९५.३१ इति नूतनं अभिलेखं प्राप्तवान् । ७६,६९३.३६ इति स्तरः १,६१८.८५ अंकाः अथवा २.१६ प्रतिशतं अधिकः अभवत् ।

एनएसई निफ्टी ४६८.७५ अंकानाम् अथवा २.०५ प्रतिशतस्य कूर्दनेन २३,२९०.१५ इति स्थाने निवसति स्म ।

इक्विटीषु उल्लेखनीयपुनरुत्थानस्य अनन्तरं बीएसई-सूचीकृतानां कम्पनीनां मार्केट्-पूञ्जीकरणं त्रिदिनेषु २८,६५,७४२.३६ कोटिरूप्यकाणि वर्धयित्वा ४,२३,४९,४४७.६३ कोटिरूप्यकाणि (५.०८ खरब-रूप्यकाणि) अभवत्

"घरेलुबाजाराः दुर्बलवैश्विकसंकेतान् त्यक्तवन्तः, यतः निवेशकाः आरबीआई-संस्थायाः ऋणनीतिघोषणायां वित्तवर्षस्य २५ तमस्य वर्षस्य उच्चतरवृद्धिपूर्वसूचनायाः जयजयकारं कृतवन्तः येन सेन्सेक्सः विशालव्यापक-आधारितक्रयणसमर्थने ७६k-चिह्नात् उपरि ताजा सर्वकालिक-उच्चतां प्राप्तवान्।

"अपि च, मानसूनवृष्टेः समये आगमनं तथा च देशे सर्वत्र तस्य अपि प्रसारस्य अपेक्षाः अग्रे गच्छन् महङ्गानि मृदुकरणस्य आशां उत्पन्नवन्तः। इदानीं निर्वाचन अनिश्चिततायाः समाप्तेः एनडीए-पक्षस्य च सर्वकारस्य निर्माणस्य अधिका सम्भावना अस्ति, निवेशकाः आशावान् सन्ति यत् एषा कार्यवाही अधुना सुधाराणां कृते आगामिनि केन्द्रीयबजटस्य च कृते स्थास्यति" इति मेहता इक्विटीजलिमिटेड् इत्यस्य वरिष्ठः वीपी (शोधः) प्रशांततप्से अवदत्।

भारतीय रिजर्वबैङ्कः शुक्रवासरे स्वस्य प्रमुखव्याजदराणि अपेक्षितरूपेण अपरिवर्तितानि त्यक्त्वा महङ्गायां ध्यानं दत्तवान् यत् सुदृढा आर्थिकवृद्धेः मध्यं यत् नूतनमोदीसर्वकाराय सुधारस्य पैंतरेबाजीं कर्तुं शिरःस्थानं प्रदातुं शक्यते।

मौद्रिकनीतिसमित्या त्रीणि आरबीआइ-सदस्याः, समानसंख्याकाः बाह्यसदस्याः च सन्ति, सा अष्टमनीतिसभायाः कृते रेपो-दरं ६.५० प्रतिशतं अपरिवर्तितं कृतवती, "आवासस्थानस्य निवृत्तेः" इति तुल्यकालिकरूपेण हॉकी-स्थितौ अटत् इति राज्यपालः शक्तिकान्तदासः अवदत् तस्य वचने ।

एशियायाः तृतीय-बृहत्तम-भारतीय-अर्थव्यवस्थायाः पूर्ववर्षे अपेक्षितापेक्षया द्रुततरं वर्धमानस्य आरबीआइ-संस्थायाः मार्च-२०२५ पर्यन्तं वर्तमानवित्तवर्षस्य सकलराष्ट्रीयउत्पाद-वृद्धेः अनुमानं ७.२ प्रतिशतं यावत् ७.२ प्रतिशतं यावत् वर्धितम्, महङ्गाधिक्यस्य पूर्वानुमानं ४.५ प्रतिशतं यावत् स्थापितं .

शुक्रवासरे सर्वाणि ३० सेन्सेक्सकम्पनयः सकारात्मकक्षेत्रे समाप्ताः, महिन्द्रा एण्ड् महिन्द्रा, विप्रो, टेक् महिन्द्रा, भारती एयरटेल्, इन्फोसिस्, टाटा स्टील च सर्वाधिकं लाभं प्राप्तवन्तः।

"अस्मिन् सप्ताहे मार्केट् अत्यन्तं अस्थिरतां अनुभवति स्म, निवेशकानां भावाः रोलर-कोस्टर-सवारीयां अभवन्। आरबीआई-संस्थायाः निर्णयः यत् रेपो-दरं ६.५ प्रतिशतं अपरिवर्तितं स्थापयितुं, तत्सहितं वृद्धि-दरस्य ७ प्रतिशतात् ७.२ प्रतिशतं यावत् ऊर्ध्वं पुनरीक्षणं च अभवत् cent, boosted market sentiment, इदं घरेलु अर्थव्यवस्थायाः कृते ठोसप्रदर्शनस्य सूचकं भवति" इति प्रभुदासलिल्लाधेर् प्रा.लि.

व्यापकविपण्ये बीएसई लघुकैप गेजः २.१८ प्रतिशतं वर्धितः, मिड्कैप सूचकाङ्कः १.२८ प्रतिशतं च उन्नतः अभवत् ।

सर्वे सूचकाङ्काः सकारात्मकक्षेत्रे एव समाप्ताः । दूरसञ्चारस्य ३.७८ प्रतिशतं, सूचनाप्रौद्योगिकी ३.३८ प्रतिशतं, टेक् (३.३३ प्रतिशतं), ऑटो (२.५३ प्रतिशतं), उपयोगितानां (२.१८ प्रतिशतं), मेटल (२.१५ प्रतिशतं), ऊर्जा (१.९९ प्रतिशतं), उपभोक्तृविवेकात्मकः ( १.९४ प्रतिशतं) ।

२८९० यावत् स्टॉक्स् उन्नताः, ९७० स्टॉक्स् न्यूनाः, ९२ बीएसई इत्यत्र अपरिवर्तिताः च अभवन् ।

"केन्द्रे गठबन्धनसर्वकारस्य अन्तः स्थिरतायाः प्रत्याशा, आरबीआई-संस्थायाः वित्तवर्षस्य २५ तमस्य वर्षस्य विकासस्य पूर्वानुमानस्य ऊर्ध्वगामिनि संशोधनेन सह ७.२ प्रतिशतं यावत्, घरेलुबाजारे व्यापक-आधारित-उत्थानं प्रेरितवान् । भारतीय-बाजारः पूर्व-अभिलेख-उच्च-निर्धारणं अतिक्रान्तवान् निर्गमन-निर्वाचनदिने नूतनं शिखरं प्राप्तवान्" इति जियोजित् ​​वित्तीयसेवानां शोधप्रमुखः विनोद नायरः अवदत्।

एकस्मिन् घटनापूर्णसप्ताहे बीएसई-बेन्चमार्क-सेन्सेक्स-इत्येतत् २,७३२.०५ अंकैः अथवा ३.६९ प्रतिशतं कूर्दितवान्, निफ्टी-इत्येतत् ७५९.४५ अंकं वा ३.३७ प्रतिशतं च जूमः अभवत् ।