कोलकाता (पश्चिमबङ्ग) [भारत], कोलकातानगरम् आगत्य पूर्वकेन्द्रीयमन्त्री रविशङ्करप्रसादः यः पश्चिमबङ्गदेशे निर्वाचनोत्तरहिंसायाः अन्वेषणार्थं चतुर्सदस्यीयसमितेः सदस्यः अस्ति, सः प्रश्नं कृतवान् यत् हिंसायाः घटनाः केवलं देशे एव किमर्थं ज्ञायन्ते तृणमूलकाङ्ग्रेसशासितराज्ये यदा देशस्य शेषभागे निर्वाचनं शान्तिपूर्वकं भवति।

"एकमेव वक्तव्यं मया। सम्पूर्णे देशे निर्वाचनं भवति, निर्वाचनानन्तरं केवलं बङ्गदेशे एव हिंसा किमर्थं भवति? ...ग्रामपञ्चायतनिर्वाचने विधानसभानिर्वाचने अपि हिंसा अभवत्। अद्य पुनः समाचाराः सन्ति।" हिंसायाः विषये प्रसादः रविवासरे पत्रकारैः सह वदन् अवदत्।

एषः विषयः गम्भीरः इति अवलोक्य भाजपा-नेतारः पश्चिमबङ्गस्य दलकार्यकर्तारः जनाः च किमर्थं भयभीताः इति प्रश्नं कृतवान् ।

"समस्तदेशे निर्वाचनं जातम्, अन्यत्र कुत्रापि एतादृशी हिंसा न अभवत्। अस्माकं कार्यकर्तारः भयभीताः सन्ति, जनजनाः भयभीताः सन्ति इति किं कारणम्? एषः अतीव गम्भीरः विषयः। ममता बनर्जी च यदि लोकतन्त्रे विश्वासं करोति तर्हि सा।" अस्य उत्तरं दातव्यं भविष्यति..." इति प्रसादः अवदत्।

" निर्वाचनोत्तरहिंसायाः विषये अस्माकं सर्वेषां दलस्य कार्यकर्तृणां समर्थकानां च समस्याः वयं श्रुतवन्तः...ममता जी, भवतः शासने किं भवति? जनाः मतदानं कृत्वा गृहं गन्तुं न शक्नुवन्ति। अस्माकं दलस्य एकस्य कार्यकर्तुः भ्रातुः हत्या अभवत्।" , अधुना सः धमकीकृतः अस्ति एतावन्तः अल्पसंख्यकसमुदायस्य नेतारः अत्र उपविष्टाः सन्ति ते च भवतः राज्ये किं भवति ममता जी?...महिलाः, ओबीसी अल्पसंख्यकाः च कीदृशाः लोकतन्त्राः किम् एतत्?...जनानाम् स्वगृहं गन्तुं अधिकारः अस्ति...अस्माकं दलम् एतेषां जनानां सह अस्ति...अहं मम दलस्य कानूनी कोष्ठके अनुरोधं करोमि यत् एतेषां जनानां विवरणेन सह उच्चन्यायालये अपीलं कृत्वा रक्षणं याचयतु, " निर्वाचनोत्तरहिंसापीडितान् मिलित्वा प्रसादः अवदत्।"

भाजपा-तथ्य-अन्वेषण-समितिः रविवासरे कोलकाता-विमानस्थानकं प्राप्तवती यत्, राज्ये निर्वाचन-उत्तर-हिंसायाः विषये तत्कालं वृत्तान्तं स्वीकृत्य अधिकं प्रतिवेदनं दातुं शक्नोति। शनिवासरे एषा समितिः निर्मितवती, तत्र देब-प्रसादयोः सह दलस्य नेतारः बृजलालः कवितापाटीदारः च सन्ति ।

"अधुना एव भारतस्य २८ राज्येषु ८ केन्द्रशासितप्रदेशेषु च लोकसभानिर्वाचनस्य समापनं वयं दृष्टवन्तः। आयोजितेषु विधानसभानिर्वाचनेषु राष्ट्रियनिर्वाचनेन सह द्वौ राज्यौ सत्ताहस्तांतरणं दृष्टवन्तौ। एतत् सर्वं शान्तिपूर्वकं घटितम्, राजनैतिकस्य कोऽपि उदाहरणं नास्ति।" कुत्रापि हिंसायाः सूचनाः प्राप्ता।

भाजपायाः कथनमस्ति यत् लोकसभानिर्वाचनं देशे सर्वत्र एव अभवत्, पश्चिमबङ्गं विहाय कुत्रापि राजनैतिकहिंसायाः कोऽपि प्रसंगः न ज्ञातः।

"ममता बनर्जी मूकदर्शिका एव अस्ति, यदा तु तस्याः दलस्य अपराधिनः विपक्षस्य कार्यकर्तृणां मतदातानां च उपरि दण्डहीनतया आक्रमणं कुर्वन्ति, भयभीताः च कुर्वन्ति। कलकत्ता उच्चन्यायालयेन अपि एतासां अतिरेकानाम् अवलोकनं कृत्वा सीएपीएफ-सङ्घस्य परिनियोजनस्य विस्तारः जून-मासस्य २१ दिनाङ्कपर्यन्तं कृतः अस्ति, तस्य विषये च सूचीकृतम् अस्ति १८ जून दिनाङ्के सुनवायी भविष्यति" इति विज्ञप्तिः अपि उक्तवती ।