टोरोन्टो, कनाडादेशः "कानूनशासनदेशः" अस्ति यस्य सशक्तः स्वतन्त्रः न्यायव्यवस्था च स्वनागरिकाणां रक्षणार्थं मौलिकप्रतिबद्धता च अस्ति इति प्रधानमन्त्रिणा जस्टिन ट्रूडो इत्यनेन उक्तं यत्, खलिस्तानस्य पृथक्तावादीनां हत्यायाः आरोपः त्रयः भारतीयाः नागरिकाः इति एकदिनानन्तरं हरदीप सिंह निज्जार।

कनाडादेशस्य नागरिकः निज्जारः २०२३ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के ब्रिटिस् कोलम्बियादेशस्य सरे-नगरे गुरद्वारे बहिः गोलिकाभिः हतः ।

एडमन्टननगरे निवसन्तः सर्वभारतीयनागरिकाः करणब्रार् (२२), कमलप्रीतसिंह (२२), करणप्रीतसिंह (२८) च शुक्रवासरे प्रथमपदवीयाः हत्यायाः, हत्यायाः साजिशस्य च आरोपं कृतवन्तः।

"एतत् महत्त्वपूर्णं यतोहि कनाडादेशः एकः विधिशासनदेशः अस्ति यस्य सशक्तः स्वतन्त्रः न्यायव्यवस्था अस्ति, तथैव सर्वेषां नागरिकानां रक्षणार्थं मौलिकप्रतिबद्धता च अस्ति," इति ट्रुडो शनिवासरे सिक्खविरासतां उत्सवं कुर्वन्ती टोरोन्टो-नगरस्य एकस्याः गैलस्य गृहीतानाम् विषये अवदत् संस्कृति।

"यथा आरसीएमपी इत्यनेन उक्तं, अन्वेषणं प्रचलति, तथैव पृथक् एकः विशिष्टः अन्वेषणः यः कालः गृहीतानाम् त्रयाणां जनानां संलग्नतायां सीमितः नास्ति," इति कनाडा-प्रसारणनिगमेन (सीबीसी) ट्रूडो इत्यस्य उद्धृत्य उक्तम्।

सः अवदत् यत् कनाडादेशस्य सिक्खसमुदायस्य बहवः निज्जारस्य वधस्य अनुसरणं कृत्वा असुरक्षिताः इति अनुभवन्ति, सः अपि अवदत् यत् "कनाडादेशे भेदभावात् हिंसायाः धमकीभ्यः च सुरक्षिततया मुक्ततया च जीवनं प्राप्तुं प्रत्येकस्य कनाडादेशीयस्य मौलिकः अधिकारः अस्ति। भारतस्य कनाडा-देशस्य च सम्बन्धः गतवर्षस्य सितम्बरमासे ट्रूडो-इत्यस्य आरोपस्य अनन्तरं तीव्र-तनावग्रस्तः अभवत् यत्, खलिस्तान-पृथक्तावादीनां ४५ वर्षीयस्य निज्जारस्य वधस्य विषये भारतस्य एजेण्ट्-जनानाम् "संभाव्यः" संलग्नता अस्ति

भारतेन ट्रुडो इत्यस्य आरोपाः "अमूर्ताः" "प्रेरिताः" इति खण्डिताः ।

कनाडादेशे सिक्खपृथक्तावादीनां समूहानां उपस्थितिः भारतं चिरकालात् कुण्ठितं कृतवती यत् निज्जारं "आतङ्कवादी" इति निर्दिष्टवान् आसीत् ।

हत्यासम्बद्धे त्रयः भारतीयाः नागरिकाः गृहीताः ततः परं कनाडादेशस्य पोलिक् इत्यनेन उक्तं यत् ते अमेरिकीकानूनप्रवर्तनसंस्थाभिः सह कार्यं कृतवन्तः, अतिरिक्तविवरणं न दत्तवन्तः।

अधिकानि गिरफ्ताराणि आगमिष्यन्ति इति पुलिसैः सूचितम्। रॉयल कनाडा माउन्टेड् पोलिक् (आरसीएमपी) सहायक आयुक्तः डेविड् टेबौल्, बलस्य सेनापतिः थ प्रशांतक्षेत्रस्य कृते शुक्रवासरे अवदत् यत् सः गृहीतानाम् त्रयाणां पुरुषाणां भारतीयाधिकारिणां च कथितसम्बन्धस्य विषये टिप्पणीं न करिष्यति परन्तु बलस्य टिप्पणीं कृतवान् i "इत्यनेन सह सम्बद्धानां अन्वेषणं करोति भारतसर्वकारः" इति ।

इत्थं च, विदेशमन्त्री एस जयशंकरः शनिवासरे अवदत् यत् निज्जारस्य वधस्य विषये मतदान-बाध्य-कनाडादेशे यत् अहं भवति तत् अधिकतया thei आन्तरिकराजनीतेः कारणेन अस्ति, भारतेन सह तस्य किमपि सम्बन्धः नास्ति।

सः अवदत् यत् खालिस्तान-समर्थकजनानाम् एकः वर्गः कनाडा-देशस्य लोकतन्त्रस्य उपयोगं करोति, लॉबी-निर्माणं करोति, मतदान-बैङ्कः च अभवत् ।

कनाडादेशस्य सत्ताधारी दलस्य संसदे बहुमतं नास्ति तथा च केचन दलाः खालिस्तानसमर्थकनेतृषु आश्रिताः इति सः अवदत्।

“अस्माभिः तान् बहुवारं प्रत्ययितम् यत् एतादृशेभ्यः जनाभ्यः वीजा, वैधतां वा राजनीतिस्थानं वा न दातव्यं यत् तेषां (कनाडा) कृते समस्यां जनयति, अस्माकं कृते अपि अस्माकं सम्बन्धस्य कृते अपि” इति जयशंकरः अवदत्।

परन्तु कनाडा-सर्वकारेण किमपि न कृतम् इति जयशंकरः अवदत्, भारतेन २५ जनानां प्रत्यर्पणं याचितम्, येषु अधिकांशः खालिस्तान-समर्थकाः सन्ति, बु ते किमपि ध्यानं न दत्तवन्तः।

“कनाडादेशः किमपि प्रमाणं न दत्तवान् । ते अस्माभिः सह किमपि प्रमाणं न साझां कुर्वन्ति i कतिपयेषु प्रकरणेषु, पुलिस एजेन्सी अपि अस्माभिः सह सहकार्यं न कुर्वन्ति। भारतं दोषयितुम् कनाडादेशे तेषां राजनैतिकबाध्यता अस्ति। यथा निर्वाचनं आगच्छति i कनाडा, ते मतबैङ्कराजनीत्यां प्रवृत्ताः भवन्ति” इति मन्त्री अवदत्।