दक्षिणकैरोलिनादेशस्य पूर्वगवर्नर् संयुक्तराष्ट्रसङ्घस्य पूर्वः अमेरिकीराजदूतः च हेली मंगलवासरे विज्ञप्तौ उक्तवान् यत् विस्कॉन्सिनदेशस्य मिल्वौकीनगरे आगामिनि नामाङ्कनसम्मेलनं रिपब्लिकनपक्षस्य “एकतायाः” समयः इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति।

पूर्वराष्ट्रपतिस्य भृशं आलोचनां कृतवती हेली मे-मासस्य भाषणे स्पष्टतया अवदत् यत् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य प्राथमिकनिर्वाचनकाले तयोः मध्ये विवादास्पदाः विषयाः उत्पन्नाः अपि सा ट्रम्पं मतदानं करिष्यामि इति।

हेली २०२४ तमस्य वर्षस्य आरएनसी-पक्षे न आमन्त्रिता, परन्तु सा स्पष्टं कृतवती यत् सा तस्मै मतदानं करोति इति प्रवक्त्री चने डेण्टन् इत्यस्य उद्धृत्य सीएनएन-पत्रिकायाः ​​उक्तम्।

द एसोसिएटेड् प्रेस इत्यस्य अनुमानानुसारं प्राथमिकप्रक्रियायां हेली ९७ प्रतिनिधिं अर्जितवान् ।

ट्रम्पः अद्यावधि २,२६५ प्रतिनिधिं प्राप्तवान्, यत् दलस्य नामाङ्कनार्थं आवश्यकं १,२१५ प्रतिनिधिं दूरम् अतिक्रान्तम् अस्ति ।

रिपब्लिकनपक्षस्य अन्तः "एकतायाः" कृते हेली इत्यस्य आह्वानं तस्मिन् समये आगतं यदा अमेरिकीराष्ट्रपतिः जो बाइडेन्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः इति अनुमानितः, तस्य शारीरिक-मानसिक-सुष्ठुतायाः चिन्ताकारणात् दौडतः निवृत्त्यर्थं वर्धमानस्य दबावस्य सामनां कुर्वन् अस्ति

रियल क्लियर पॉलिटिक्स इत्यस्य नवीनतमस्य औसतमतदानदत्तांशस्य अनुसारं ट्रम्पः बाइडेन् इत्यस्य ३.३ प्रतिशताङ्कैः अग्रणीः अस्ति ।