भुवनेश्वर, खुले नाले बालकस्य मृत्योः कारणात् ओडिशा-सर्वकारेण भुवनेश्वर-नगरपालिकायाः ​​सहायक-इञ्जिनीयरं निलम्बितम्।

आवास-नगरविकासविभागस्य प्रेस-वक्तव्यस्य अनुसारं सहायक-इञ्जिनीयरः संतोषकुमारदासः सोमवासरे यत्र ९ वर्षीयः अबूबकरशाहः बहवति स्म, तस्मिन् खुले नालीचैनेले बैरिकेडं न स्थापितवान् इति दोषी इति निर्णीतः .

दासस्य निलम्बनं कृत्वा विभागीयकार्यवाही आरब्धा इति तत्र उक्तम्।

भुवनेश्वरस्य यूनिट्-३ क्षेत्रे मस्जिद् कालोनी इत्यत्र सोमवासरे अपराह्णे एषा घटना अभवत् यदा बालकः गुब्बारे संग्रहीतुं प्रयतमानो अकस्मात् खुले नालिकायां पतितः तदा तूफानजलेन व्याप्तः अभवत्। घटनायाः विषये दुःखं प्रकटयन् मुख्यमन्त्री मोहनचरणमाझी मृतकस्य परिवारस्य कृते ४ लक्षरूप्यकाणां क्षतिपूर्तिं घोषितवान् आसीत् ।

अस्य घटनायाः अनन्तरं एच् एण्ड यूडी मन्त्री कृष्णचन्द्रमोहापात्रः स्थलं गत्वा बीएमसीतः प्रतिवेदनं याचितवान् आसीत् । जाँचप्रतिवेदनं प्राप्य गुरुवासरे कार्यवाही कृता इति विभागेन उक्तम्।