अमरावती, वर्षत्रयपूर्वं सः क्रोधेन राज्यसभायाः बहिः गतः आसीत्, यदा सः मुख्यमन्त्री भविष्यति तदा एव पुनरागमनस्य प्रतिज्ञां कृतवान् आसीत्।

मंगलवासरे सः आन्ध्रप्रदेशस्य विधानसभानिर्वाचने स्वस्य तेलुगुदेशमपक्षस्य नेतृत्वं कृत्वा स्वस्य प्रतिज्ञां मोचयितुं निश्चितः इति भासते।

नायडु इत्यस्य निर्वाचनविजयः, यत्र तस्य टीडीपी १७५ सीटेषु १३५ सीटेषु अग्रे आसीत्, तत्र नवीनतमाङ्कानां अनुसारं कथितभ्रष्टाचारप्रकरणे तस्य गृहीतस्य मासानां अनन्तरं भवति। निवर्तमानसदने टीडीपी-सङ्घस्य २३ सदस्याः सन्ति ।

लोकसभानिर्वाचने टीडीपी अपि उत्तमं प्रदर्शनं कृतवती, राज्यस्य कुल २५ सीटेषु १६ सीटेषु अग्रणी अभवत्, मित्रपक्षं भाजपा, जनसेना पार्टी च क्रमशः त्रयः, द्वयोः च निर्वाचनक्षेत्रयोः अग्रे अभवन्

अस्मिन् क्रमे सः सम्भाव्यराजनिर्मातृरूपेण अपि उद्भूतः, सत्ताधारी एनडीए-गठबन्धने भाजपा-पृष्ठतः द्वितीयः बृहत्तमः दलः अस्ति, यः ५४३ सदस्यीयलोकसभायां सरलबहुमतं प्राप्तुं असफलः भविष्यति इति अधिकतया सम्भाव्यते। अस्य अर्थः अस्ति यत् भाजपा टीडीपी तथा जनतादल (संयुक्त) इत्येतयोः उपरि अवलम्ब्य सर्वकारस्य निर्माणं करिष्यति।

अविभक्तस्य आन्ध्रप्रदेशस्य राजधानी हैदराबादं प्रौद्योगिकी-सङ्गणक-सॉफ्टवेयर-केन्द्रे परिणमयितुं श्रेयः प्राप्यमाणस्य दिग्गजराजनेतुः एतत् नवीनतमं भाग्य-परिवर्तनम् अस्ति |.

१९५० तमे वर्षे एप्रिल-मासस्य २० दिनाङ्के आन्ध्रप्रदेशस्य अविभाजितचित्तूरमण्डले नरवरीपल्लीनगरे जन्म प्राप्य नाराचन्द्रबाबूनायडुः तिरुपतिनगरस्य श्रीवेङ्कटेश्वरविश्वविद्यालये छात्रराजनीतिमञ्चे चतुर्दशकाधिकं राजनैतिकवृत्तिम् आरब्धवान् ।

तस्य ठोस आधारस्य अनुसरणं कृत्वा नायडु (७४) काङ्ग्रेसपक्षे सम्मिलितः भूत्वा मन्त्रिमण्डलमन्त्री अभवत् ।

परन्तु पश्चात् सः स्वस्य स्वर्गीयश्वशुरेण पौराणिकः अभिनेता च एन टी रामाराव इत्यनेन स्थापितायाः टीडीपी-सङ्घस्य कृते जहाजं कूर्दितवान् । नायडुः प्रथमवारं १९९५ तमे वर्षे मुख्यमन्त्री अभवत्, ततः परं सी.एम.

मुख्यमन्त्रीरूपेण तस्य प्रथमद्वयं कार्यकालं एकीकृत आन्ध्रप्रदेशस्य पतङ्गं आसीत्, १९९५ तमे वर्षे आरब्धं २००४ तमे वर्षे च समाप्तं, नववर्षं यावत् कालखण्डे यदा तृतीयं कार्यकालं राज्यस्य द्विविभाजनानन्तरं आगतं तेलङ्गाना-नगरं १० वर्षपूर्वं आन्ध्रप्रदेशात् बहिः उत्कीर्णम् आसीत् ।

९० तमस्य दशकस्य अन्ते तत्कालीनस्य केन्द्रसर्वकारस्य निर्माणे नायडु-महोदयस्य प्रमुखा भूमिका आसीत् तथा च अटलबिहारीवाजपेयी इत्यनेन निर्मितस्य प्रथमस्य एनडीए-सर्वकारस्य बहिः टीडीपी-पक्षस्य समर्थनं कृतम् ।

२०१४ तमे वर्षे नायडुः अवशिष्टस्य आन्ध्रप्रदेशराज्यस्य प्रथममुख्यमन्त्रीरूपेण उद्भूतः, २०१९ पर्यन्तं च तस्य सेवां कृतवान् ।

सी.एम.रूपेण तृतीयकार्यकाले सः अमरावतीं दक्षिणराज्यस्य राजधानीनगरं भवितुं समर्थितवान्, परन्तु सत्तां त्यक्त्वा तस्य मस्तिष्कस्य उपजः अपूर्णप्रतिज्ञारूपेण त्यक्तवती

२०१९ तमे वर्षे वाईएसआर काङ्ग्रेसपक्षस्य बहु कनिष्ठस्य जगनमोहनरेड्डी इत्यस्य हस्तेन अपमानजनकपराजयः अभवत्, यः अमरावतीपरियोजनाय अपि दुर्बलीकरणं कृतवान्

२०२१ तमे वर्षे विधानसभायां स्वपरिवारस्य सदस्यानां विरुद्धं कृतानां केषाञ्चन टिप्पणीनां विरोधं कुर्वन् नायडुः सभायाः बहिः गत्वा पुनः केवलं राज्यस्य मुख्यमन्त्रीरूपेण एव आगमिष्यामि इति अवदत्

तस्य कृते अधिकाः दुर्वार्ताः संगृहीताः आसन् । २०२३ तमे वर्षे कौशलविकासनिगमघोटाले प्रकरणस्य अन्तर्गतं वाईएसआरसीपी-सर्वकारेण सः गृहीतः, यत् तस्य राजनैतिकजीवनस्य न्यूनतमं बिन्दुः आसीत् ।

९ सितम्बर् दिनाङ्के प्रदोषपूर्वं गृहीतस्य अनन्तरं नायडुः राजमहेन्द्रवरमस्य केन्द्रीयकारागारे प्रायः मासद्वयं यावत् व्यतीतवान् ।

परन्तु २० नवम्बर् दिनाङ्के निरपेक्षं कृत्वा ३१ अक्टोबर् दिनाङ्के अन्तरिमजमानतेन नायडूः २०२४ तमस्य वर्षस्य निर्वाचनस्य सज्जतायै मुक्तः अभवत्, येन सः जनसेना सह भाजपा-नेतृत्वेन एनडीए-गठबन्धने सम्मिलितुं समर्थः अभवत्