नागालैण्ड्देशस्य कोहिमानगरे बुधवासरे प्रातःकाले सुरक्षाव्यवस्थानां मध्यं २५ नगरपालिकानां मतदानं निरन्तरं कृतम्। एसईसी इत्यस्य एकः अधिकारी एतां सूचनां दत्तवान्।

पूर्वोत्तरराज्ये ऐतिहासिकः निर्वाचनः आसीत् यतः २० वर्षाणां अन्तरालस्य अनन्तरं त्रयः नगरपालिकाः २२ नगरपरिषदः च मतदानं भवति स्म

नागालैण्ड् राज्यनिर्वाचनआयोगस्य अधिकारी अवदत् यत् नगरीयस्थानीयनिकायनिर्वाचनं प्रथमवारं भवति यत्र ३३ प्रतिशतं महिलानां आरक्षणं भवति।

पूर्वं सर्वकारेण नगरीयस्थानीयसंस्थानां निर्वाचनं बहुवारं घोषितम् आसीत्, परन्तु महिलानां आरक्षणस्य, भूमिसम्पत्तौ करस्य च विरुद्धं आदिवासीसंस्थानां नागरिकसमाजसङ्गठनानां च आक्षेपात् निर्वाचनं कर्तुं न शक्यते स्म

मतदानं प्रातः ७.३० वादने आरब्धम्, सायं ४ वादनपर्यन्तं मतदानं भविष्यति।

"अधुना मतदानं शान्तिपूर्णं जातम्। निर्वाचनार्थं सुरक्षां सुदृढां कृतम्" इति एसईसी-अधिकारिणः अवदन्।

१,१३,५२१ महिलासहिताः २.२३ लक्षाधिकाः मतदातारः ११ राजनैतिकदलानां ५२३ अभ्यर्थीनां भाग्यनिर्णयार्थं स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः सन्ति

सः अवदत् यत् ४२० मतदानकेन्द्रेषु ईवीएम-इत्यस्य स्थाने मतपत्रद्वारा मतदानं क्रियते।

इदानीं पूर्वनागालैण्ड् जनसङ्गठनेन निर्णयः कृतः यत् अस्य क्षेत्रस्य षट् मण्डलानि निर्वाचने भागं न गृह्णन्ति इति।

षट् पूर्वजिल्हेषु निवसतां सप्तनागाजनजातीनां शिखरनिकायः एनपीओ वर्षाणां यावत् अयं क्षेत्रः उपेक्षितः इति दावान् कृत्वा 'सीमानागालैण्डक्षेत्रम्' इति आग्रहं कुर्वन् अस्ति।

एनपीओ-प्रदेशे १४ नगरपरिषदाः सन्ति । क्षेत्रात् न्यूनातिन्यूनं ५९ नामाङ्कनानि स्वीकृतानि परन्तु आदिवासीसंस्थाः अभ्यर्थिनः नामाङ्कनं निवृत्तुं बाध्यं कृतवन्तः।

राज्यस्य एकान्तसीटस्य कृते १९ एप्रिल दिनाङ्के भवितुं शक्नुवन्तः लोकसभानिर्वाचनं प्रति एनपीओ अपि परहेजं कृतवान्।