अमरावती (आन्ध्रप्रदेश) [भारत], पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यनेन अमरावतीराजधानीक्षेत्रे तादेपल्लीनगरे सर्वेक्षणसङ्ख्या २०२/ए१ इति द्वौ एकरौ सिञ्चनभूमिः स्वपक्षकार्यालयाय आवंटितवती इति तेलुगुदेशमपार्टी (टीडीपी) अवदत्।

सत्ताधारी दलेन दावितं यत् जगनः एतयोः एकरयोः दलकार्यालयं निर्माय समीपस्थं १५ एकरं कब्जां कर्तुं योजनां सज्जीकृतवान्। इदानीं स्पष्टं जातं यत् सिञ्चनविभागेन एतयोः एकरद्वयं वाईएसआर काङ्ग्रेसपक्षाय समर्पयितुं मंजूरी न दत्ता इति टीडीपी अवदत्।

राजधानीक्षेत्रविकासप्राधिकरणेन (सीआरडीए), अथवा मङ्गलागिरी, तादेपल्लीनगरपालिका (एमटीएमसी) अथवा राजस्वस्य अधिकारिणः अपि सिञ्चनविभागस्य भूमिं तत्कालीनस्य सत्ताधारीपक्षाय न समर्पितवन्तः इति सत्ताधारीदलेन उक्तम्।

टीडीपी इत्यनेन अपि उक्तं यत् अधिकं आश्चर्यं यत् वाईएसआरसीपी इत्यनेन दलकार्यालयस्य निर्माणस्य योजनायाः निष्कासनार्थमपि आवेदनं न कृत्वा निर्माणं आरब्धम्।

एतेषां सर्वेषां विषयाणां विषये ज्ञात्वा टीडीपी-सङ्घस्य गुन्तुर्-जिल्ला-इकायाः ​​महासचिवः सीआरडीए-आयुक्तैः, एमटीएमसी-अधिकारिभिः सह अस्याः द्वि-एकर्-भूमिः अवैध-कब्जायाः विषये शिकायतां कृतवान्, अवैध-निवासिनः विरुद्धं आवश्यकं कार्यवाही करणीयम् इति च इच्छति स्म, यत्... टीडीपी इत्यनेन उक्तम्।

तदनन्तरं एमटीएमसी-अधिकारिणां निरीक्षणे वाईएसआरसीपी-नेतृणां एतेषां अवैधनिर्माणानां ध्वंसनं आरब्धम् इति उक्तं यत्, सिञ्चनविभागेन वाईएसआरसीपी-नेतृभ्यः पत्रं प्रेषितम्।

इदानीं वाईएसआर काङ्ग्रेसपक्षस्य विजागनगरे अन्यस्य दलकार्यालयस्य "अवैधनिर्माणस्य" विषये ग्रेटरविशाखापत्तनमनगरनिगमस्य (जीवीएमसी) सूचना।

वाईएसआर काङ्ग्रेसं प्रति लिखिते पत्रे जीवीएमसी निगमस्य अधिकारिणः विशाखापत्तनममण्डलस्य येण्डडा इत्यत्र सर्वेक्षणसङ्ख्यायां १७५/४ मध्ये अनुमतिं विना द्वौ एकरभूमिनिर्माणे आपत्तिं कृतवन्तः।

पत्रे उक्तं यत्, "भवन्तः जीवीएमसी इत्यस्य स्थाने विशाखापत्तनम् महानगरक्षेत्रविकासप्राधिकरणाय (वीएमआरडीए) अनुमतिं प्राप्तुं आवेदनं कृतवन्तः, यतः क्षेत्रं तस्य सीमायाः अन्तर्गतम् अस्ति।

अञ्चल-२ नगरनियोजनपदाधिकारिणा वाईएसआरसीपीकार्यालये सूचनाः स्थापिताः यत् यदि एकसप्ताहस्य अन्तः अस्मिन् विषये समुचितं व्याख्यानं न दत्तं तर्हि अग्रे कार्यवाही भविष्यति।

"अतः, भवान् एतेन भवता/भवतः अधिकृत-एजेण्टेन लिखितरूपेण कारणं दर्शयितुं निर्देशः दत्तः। अपि च, एतत् सूचनां प्राप्तस्य तिथ्याः सप्तदिनान्तरे कार्यं स्थगयितुं उत्तरं च प्रस्तूय, यत् असफलं चेत् अग्रे कार्यवाही भविष्यति यथाविधि गृह्यते" इति सूचनायां अग्रे उक्तम्।

एतेन विशाखापत्तनम-वाईसीपी-कार्यालयस्य निर्माणं "किमपि अनुमतिं विना" इति कारणेन अपि ध्वस्तं भवितुम् अर्हति इति अनुमानं उत्पन्नम् अस्ति ।

शनिवासरे प्रातःकाले आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन वाईएसआरकाङ्ग्रेसपक्षस्य निर्माणाधीनस्य केन्द्रीयकार्यालयभवनस्य ध्वंसनस्य अनन्तरं एतत् अभवत्।