ठाणे, नवीमुम्बईनगरे पञ्चानां जनानां विरुद्धं ६७.६ लक्षरूप्यकाणां पुरुषं शेयरव्यापारे प्रलोभयित्वा वञ्चनस्य आरोपः कृतः इति रविवासरे पुलिसेन उक्तम्।

वरिष्ठनिरीक्षकः गजाननकदमः अवदत् यत् पुलिसैः शनिवासरे भारतीयदण्डसंहितायां सूचनाप्रौद्योगिकीकानूनस्य धारा ४०६ (आपराधिकविश्वासभङ्गः), ४२० (धोखाधड़ी) इत्यादीनां प्रासंगिकप्रावधानानाम् अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतम्।

शिकायतया दावितं यत् अभियुक्तः एप्रिल-मासस्य १४ तः मे-मासस्य ३० पर्यन्तं तस्य सम्पर्कं कृत्वा उत्तम-प्रतिफलनार्थं शेयर-व्यापारं कर्तुं प्रलोभितवान् इति सः अवदत्।

आरोपी कथितं यत् शिकायतया ऑनलाइन आवेदनद्वारा ६७.६ लक्षरूप्यकाणि निक्षेपितानि इति अधिकारी अवदत्।

यदा सः पुरुषः निवेशस्य किमपि प्रतिफलं न प्राप्तवान् तदा सः वञ्चितः इति अवगत्य पुलिसस्य समीपं गतः इति सः अवदत्।

अन्वेषणं प्रचलति, एतावता कोऽपि गिरफ्तारः न कृतः इति अधिकारी अवदत्।