ठाणे, नवी मुम्बईनगरस्य ४४ वर्षीयः पुरुषः साइबर-जालसाधकस्य कृते ४५.६९ लक्षरूप्यकाणां हानिम् अकरोत् यः तं शेयरव्यापारे निवेशं कर्तुं प्रलोभितवान् इति मंगलवासरे एकः अधिकारी अवदत्।

शिकायतया आधारेण भारतीयदण्डसंहितायां धारा ४२० (धोखाधड़ी), ४०६ (आपराधिकविश्वासभङ्गः) अन्येषु प्रासंगिकप्रावधानानाम् अन्तर्गतं पञ्चजनानाम् विरुद्धं प्रथमसूचनाप्रतिवेदनं पञ्जीकृतम् अस्ति तथा च साइबरपुलिसस्य अधिकारी सूचनाप्रौद्योगिकीकानूनम् स्टेशन उक्तवान्।

शिकायतकर्ता आरोपितवान् यत् अभियुक्तः तस्य सम्पर्कं विभिन्नेषु सोशल मीडिया मञ्चेषु कृत्वा शेयरव्यापारे निवेशं कर्तुं प्रलोभितवान्, येन उत्तमः प्रतिफलः आश्वासितः इति अधिकारी अवदत्।

शिकायतकर्ता २ मार्चतः १४ एप्रिलपर्यन्तं ४५.६९ लक्षरूप्यकाणि निवेशितवान्, तथा च हा दावान् कृतवान् यत् सः किमपि प्रतिफलं न प्राप्तवान्, निवेशराशिं च पुनः प्राप्तुं न शक्नोति इति सः अवदत्।

पुलिस अभियुक्तानां परिचयं स्थापयितुं प्रयतते यस्य मोबाईलसङ्ख्या, व्हाट्सएप्प समूहाः, तारपरिचयानि च तेषां उपयोगेन th शिकायतया सह सम्पर्कं कृतवन्तः इति अधिकारी अवदत्।