नवीदिल्ली/मुम्बई, एयर इण्डिया इत्यनेन नवीनकेबिन क्रू वर्दीषु प्रतिक्रिया प्राप्ता, यत्र कपड़ास्य विषयेषु अपि अस्ति, तथा च शीघ्रमेव निवेशान् विचार्य सर्वेषां केबिनक्रूणां कृते स्वस्य productio आरभेत इति ज्ञातानां जनानां अनुसारम्।

दिसम्बरमासे टाटा-समूहस्य स्वामित्वेन विद्यमानेन विमानसेवा स्वस्य केबिन्-काकपिट्-दलस्य कृते b मनीष-मल्होत्रा-इत्यस्य डिजाइनं कृत्वा नूतनानां वर्णानां अनावरणं कृतवती ।

प्रारम्भे वाहकस्य ए३५० विमानस्य चालकदलस्य सदस्यानां कृते बहुप्रशंसया वर्णानां प्रवर्तनं कृतम् ।

एयर इण्डिया इत्यस्य प्रवक्त्रेण सोमवासरे सम्पर्कः कृतः तदा तस्य सर्वेषां केबिन् क्रू सदस्यानां वर्दीनां उत्पादनकार्यक्रमः प्रायः एकसप्ताहस्य अनन्तरं आरभ्यते इति अवदत्।

ज्ञातौ द्वौ व्यक्तिः अवदन् यत् th नूतनवर्दीनां कृते प्रयुक्तस्य वस्त्रस्य केचन विषयाः सन्ति, यत्र सः वर्णः शीघ्रं क्षीणः भवति स्म इति सहितम्।

अन्यः व्यक्तिः अवदत् यत् सर्वेषां चालकदलस्य सदस्यानां कृते उत्पादनं आरभ्यतुं पूर्वं वर्णानां प्रतिक्रिया int विचारः भविष्यति।

"एयर इण्डिया पुष्टिं कर्तुं शक्नोति यत् ou 8,000-अधिक-सशक्त-केबिन-चालकदलस्य सदस्यानां कृते एकरूप-आकार-निर्माण-कार्यक्रमः प्रायः एकसप्ताहस्य समये आरभ्यते।"

"नवीनवर्दी तदनन्तरं चालकदलेभ्यः वितरिता भविष्यति, एयर इण्डिया इत्यस्य प्रमुखस्य A350 इत्यस्य th संक्रमणेन सह सङ्गतं दीर्घदूरपर्यन्तं अन्तर्राष्ट्रीयसेवायां i आगामिषु मासेषु," प्रवक्ता

दिसम्बरमासे विमानसेवायाः कथनमस्ति यत् नूतनानां वर्दीनां डिजाइनानाम् विकासः तस्य केबिन-चालकदलप्रतिनिधिभिः सह निकटपरामर्शेण तथा च विमानसेवायाः उड्डयन-अन्तर्गत-सेवा-दलेन सह कृतः, येन ne-डिजाइनस्य विस्तृतपरीक्षण-अभ्यासः अपि कृतः

महिला केबिन क्रू परिधानं भारतीयविरासतवास्तुकला (झारोखा) तथा विस्ट् (नवीन एयर इण्डिया लोगो आइकन) इत्यस्य स्मरणं जनयन्तः जटिलप्रतिमाभिः सह रेडी-टू-वियर ओम्ब्रे साडी अस्ति, आरामदायकेन ब्लाउजेन ब्लेज़रेण च सह युग्मितं इति ऐ इण्डिया इत्यनेन दिसम्बरमासे उक्तम्।

काकपिट्-दलस्य वर्दीयां विस्टा-प्रेरितेन मुद्रणेन सह क्लासिकः कृष्णवर्णीयः द्वि-स्तनयुक्तः सूटः दृश्यते, यत् व्यावसायिकतां, कालातीततां, उड्डयनव्यवसायस्य च गुरुत्वाकर्षणं च सूचयति इति विमानसेवा दिसम्बरमासे उक्तवती आसीत्