पोर्ट् ब्लेयर, अण्डमान, निकोबार द्वीपानां डीजीपी देवेशचन्द्र श्रीवास्त्वा सोमवासरे प्रवर्तमानानाम् त्रयाणां नूतनानां आपराधिककानूनानां प्रशंसाम् अकरोत्, ते "उत्तमपुलिसीकरणम्" "पीडितानां रक्षणं" च केन्द्रीक्रियन्ते इति प्रतिपादितवान्।

पोर्ट् ब्लेयर-नगरे अण्डमन-निकोबार-पुलिसयोः आयोजितं संगोष्ठीम् सम्बोधयन् श्रीवास्त्वा अवदत् यत्, "अस्माकं कृते एषः गौरवपूर्णः क्षणः अस्ति यत् त्रयः नवीनाः आपराधिककानूनानि — भारतीयन्यायसंहिता (बीएनएस), भारतीयनगरिकसुरक्षसंहिता (बीएनएसएस), भारतीयसाक्ष्याधिनियमः (बीएसए) च ) — अद्यतः अस्माकं देशे कार्यान्वितम् अस्ति।"

सः अवदत् यत्, "एते नूतनाः आपराधिककायदाः अधिकशक्तिविषये न, अपितु उत्तमपुलिसीकरणस्य विषये सन्ति। नूतनकायदानेषु हिजड़ासमुदायस्य सुरक्षायाः विषये अपि सावधानीपूर्वकं विचारः कृतः। अधिकविलम्बितः न्यायः न भविष्यति।

डीजीपी इत्यनेन अपि उक्तं यत् एतेषां नूतनानां आपराधिककानूनानां सावधानीपूर्वकं शोधं कृत्वा संसदे पारितं यत्र सामान्यजनानाम् विभिन्नानाम् अपराधानां शिकारत्वात् रक्षणं मुख्यतया केन्द्रितं भवति।

"असामाजिकतत्त्वेभ्यः रक्षणार्थं महिलानां बालकानां च सुरक्षायां विशेषं बलं दत्तम्। वयं मन्यामहे यत् पूर्व औपनिवेशिकयुगस्य नियमेषु केचन धूसरक्षेत्राणि आसन्, द्वीपस्य जनानां, द्वीपस्य च जनानां अपेक्षया एतत् अधिकं कोऽपि न अवगन्तुं शक्नोति सेलुलर जेल् इत्यत्र स्वतन्त्रतासङ्घर्षस्य समये दुःखं प्राप्नुवन्तः स्वतन्त्रतासेनानिनः" इति डीजीपी अवदत्।

भारतीय न्यायसंहिता (BNS) भारतीयदण्डसंहिता (IPC) स्थाने, भारतीयनागारिक सुरक्षा संहिता (BNSS) तथा भारतीय साक्ष्य अधिनियम (BSA) आपराधिक प्रक्रिया संहिता (CrPC) तथा भारतीय साक्ष्य अधिनियम (IEA) , क्रमशः ।

अस्मिन् अवसरे मुख्यातिथिरूपेण उपस्थितः मुख्यसचिवः केशवचन्द्रः अपि नवीन-आपराधिक-कानूनानां स्वागतं कृतवान् । "अद्य औपनिवेशिककायदानानां समाप्त्या सह ऐतिहासिकः क्षणः अस्ति। एतेन न केवलं शीघ्रं न्यायः सुनिश्चितः भविष्यति अपितु पीडितानां रक्षणस्य प्राथमिकता अपि भविष्यति" इति सः अजोडत्।

चन्द्रः आपराधिकन्यायशास्त्रे परिवर्तनकारीपरिवर्तनेषु तथा च जनसामान्यस्य सर्वेषां हितधारकाणां च कृते तेषां महत्त्वं च केन्द्रितवान् । एतेषां मार्गभङ्गसुधारानाम् माध्यमेन न्यायं, पारदर्शिता, उत्तरदायित्वं च सुनिश्चित्य प्रशासनस्य प्रतिबद्धतां पुनः उक्तवान् ।

संगोष्ठ्यां डी.आइ.जी.पी वर्षा शर्मा, एस.पी.दक्षिण अण्डमाननिहारिका भट्टः अपि भागं गृहीतवन्तः।