ऐजोल, मिजोरम गृहमन्त्री के सपदाङ्गा सोमवासरे अवदत् यत् नवप्रवर्तितैः आपराधिककानूनैः देशस्य कानूनीव्यवस्थायां नूतनप्रक्रियायाः आरम्भः महत्त्वपूर्णः अध्यायः च।

मध्य मिजोरमस्य सेरछिप-नगरे सोमवासरे देशे सर्वत्र प्रवर्तमानस्य त्रयाणां नवीनानाम् आपराधिककानूनानां - भारतीयन्यायसंहिता (बीएनएस), भारतीयनगरिकसुरक्षासंहिता (बीएनएसएस) तथा भारतीयसाक्ष्या अधिनियम (बीएसए)-प्रवर्तनस्य निमित्तं सम्बोधयन् । सपडङ्गा इत्यनेन उक्तं यत् अपराधविरुद्धे प्रचलति युद्धे एते परिवर्तनाः महत्त्वपूर्णाः सन्ति, येन मिजोरम-देशस्य समग्रदेशस्य च लाभः भवति।

सः अवदत् यत् पुरातननियमाः, येषु केचन शताब्दमधिकं पुराणाः आसन्, आङ्ग्लैः प्रवर्तिताः च आसन्, तेषां स्थाने अधुना समकालीनकालस्य प्रौद्योगिकीनां च अनुकूलतया परिवर्तनं क्रियते।

"नव आपराधिककायदानानि जनानां अधिकारानां दृढतया रक्षणं करिष्यन्ति। एतेन कानूनप्रवर्तनसंस्थाः सशक्ताः भविष्यन्ति, तेषां भूमिका च वर्धते। केषुचित् प्रकरणेषु कठोरः भविष्यति तथा च तत्सहकालं नम्रः अपि भविष्यति। ते उपशमनार्थं युद्धाय च उत्कृष्टाः कानूनाः सन्ति देशे अनेकाः अपराधाः अभवन्" इति मिजोरम गृहमन्त्री अवदत्।

सः अवदत् यत् औपनिवेशिकयुगस्य - भारतीयदण्डसंहिता (IPC), आपराधिकप्रक्रियासंहिता (CrPC) भारतीयसाक्ष्यकानूनस्य च स्थाने नूतनाः आपराधिककानूनानि भविष्यन्ति।

मिजोरम-सर्वकारेण पुलिसकर्मचारिणां, चर्च-सङ्घस्य, गैरसरकारी-संस्थानां, अधिवक्तृणां च प्रशिक्षणं, त्रयाणां नूतनानां आपराधिक-कानूनानां सुचारु-कार्यन्वयनं सुनिश्चित्य जनजागरूकतां च कृत्वा उपक्रमानाम् एकां श्रृङ्खला कृता आसीत्