नवीदिल्ली, दिल्लीसर्वकारः शुक्रवासरे अपराह्णे आपत्समागमं कृत्वा नगरस्य स्थितिं गृह्णीयात् यतः प्रचण्डवृष्ट्या राष्ट्रियराजधानी जलयुक्ता अभवत्, अनेकेषु क्षेत्रेषु यातायातस्य स्थगितता च अभवत्।

सचिवालये अपराह्णे २ वादने आयोजिते सभायां सर्वे मन्त्रिमण्डलमन्त्रिणः शीर्षाधिकारिणः च उपस्थिताः भविष्यन्ति इति अधिकारिणः अवदन्।

दिल्लीनगरे सामान्यजीवने प्रचण्डवृष्ट्या प्रहारः अभवत्।

दिल्लीविमानस्थानकस्य टर्मिनल्-१ इत्यस्य छतस्य एकः भागः वर्षायाः कारणेन पतितः, यत्र एकः जनः मृतः, षट् जनाः घातिताः च अभवन् ।

सफदरजङ्ग-मौसम-केन्द्रे १५३.७ मि.मी.-वृष्टिः अभवत्, या प्रातः ३ वादनस्य समीपे आरब्धा ।

दिल्लीवासिनः जलयुक्तेषु मार्गेषु डुबन्तः वाहनानां दीर्घकालीनजामस्य च भिडियो, फोटो च सामाजिकमाध्यमेषु साझां कृतवन्तः।