बीजापुर/सुकमा, कड़ा सुरक्षा स्थापिता सन् अधिकारिणः मंगलवासरे मतदानकर्मचारिणः हेलिकॉप्टरेषु नक्सल-ही बस्तर-लोकसभा-क्षेत्रं प्रति नेतुं अभ्यासं प्रारभन्ते, यत्र १९ एप्रिल-दिनाङ्के निर्वाचनस्य प्रथमचरणस्य मतदानं भविष्यति।

बीजापुर-सुकमा-मण्डलयोः संवेदनशीलक्षेत्रेषु बूथेषु इलेक्ट्रॉनिकमतदानयन्त्राणि (ईवीएम) मतदानदलानि च प्रेषयितुं अधिकारिणः आरब्धवन्तः इति वरिष्ठः अधिकारी अवदत्।



बस्तरलोकसभाक्षेत्रस्य दक्षिणभागे स्थितं बीजापुर-सुकमा-जिल्हेषु पूर्वं निर्वाचनकाले सुरक्षाकर्मचारिणां उपरि नक्सली-आक्रमणानां बहुविधाः घटनाः ज्ञाताः सन्ति



बीजापुरे सामान्यनिर्वाचनार्थं कुलम् २४५ मतदानस्थानकानि स्थापितानि सन्ति येषु आन्तरिकक्षेत्रेषु ९९ मतदानस्थानकानि (सुरक्षितस्थानेषु) स्थानान्तरितानि सन्ति इति बीजापुरस्य कलक्टरः अनुरागपाण्डेयः अवदत्।

प्रायः ७६ मतदानदलानि हेलिकॉप्टरेण स्वगन्तव्यस्थानानि प्रति नेष्यन्ति, मतदानात् त्रयः दिवसाः पूर्वं मंगलवासरे अभ्यासः आरब्धः इति सः अवदत्।

मतदानदिनात् पूर्वं ये दलाः स्वगन्तव्यस्थानं प्राप्नुवन्ति ते सुरक्षाबलानाम् समीपस्थशिबिरे एव तिष्ठन्ति इति सः अवदत्।

शान्तिपूर्णं मतदानं सुनिश्चित्य सर्वाणि सज्जतानि कृताः इति पाण्डेयः अवदत्।



सुरक्षाव्यवस्थानां विषये वदन् बीजापुरस्य नीतिअधीक्षकः जितेन्द्रयादवः अवदत् यत् मण्डले निर्वाचनानां कृते पर्याप्तसुरक्षाकर्मचारिणः तैनाताः आसन्, अन्वेषणं क्षेत्रप्रभुत्वस्य च कार्याणि तीव्रताम् अवाप्तवन्तः।

समीपस्थे सुक्मामण्डले अपि मतदानदलानि प्रेष्यन्ते स्म इति अन्यः अधिकारी अवदत्।

मंगलवासरे न्यूनातिन्यूनं २७ मतदानदलानि ईवीएमएस च चॉपरैः परिवहनं करिष्यन्ति इति सः अवदत्।



राज्ये ११ लोकसभासीटानां निर्वाचनं त्रयः चरणाः o एप्रिल १९, एप्रिल २६, मे ७ च भविष्यति, मतदानस्य गणना च जूनमासस्य ४ दिनाङ्के भविष्यति।

बस्तरः एकमात्रः लोकसभाक्षेत्रः अस्ति यः प्रथमचरणं o अप्रैल १९ दिनाङ्के मतदानं कर्तुं गच्छति, महासमुन्दः, राजनन्दगांवः, कङ्करः च (एसटी), येषु केषुचित् जेबेषु अपि नक्सलीनां उपस्थितिः अस्ति, ते २६ एप्रिल दिनाङ्के मतदानं करिष्यन्ति।

शेष सप्त सीटाः — रायपुर, दुर्ग, बिलासपुर, रायगढ़ (एसटी), कोरबा जंजगीर-चम्पा (एससी) तथा सुरगुजा (एसटी) — मे ७ दिनाङ्के निर्वाचनस्य अन्तिमचरणस्य निर्वाचने गमिष्यन्ति।

ततः पूर्वं रायपुरे मुख्यनिर्वाचनपदाधिकारिणः कार्यालयस्य एकः अधिकारी माओवादीनां खतरे भौगोलिकं च विचार्य बस्तर (जनजाति), कंकेर (जनजाति), महासमुन इत्येतयोः लोकसभा निर्वाचनक्षेत्रेषु १६७ मतदानकक्षेषु मतदानकर्मचारिणां परिवहनार्थं हेलिकॉप्टराणां उपयोगः भविष्यति इति उक्तवान् स्थानीय।

योजनानुसारं बस्तरस्य १५६ मतदानकेन्द्रेषु ख हेलिकॉप्टरेषु ९१९ मतदानकर्मचारिणः प्रेषिताः भविष्यन्ति, तथा च ८४ कर्मचारिणः कङ्केरसीटस्य नवबूथेषु प्रेषिताः भविष्यन्ति, महासमुन्दसीटस्य गरियाबन्दक्षेत्रे द्वौ i प्रेषिताः भविष्यन्ति इति सः अवदत्।

गतवर्षे विधानसभानिर्वाचनस्य समये भारतीयवायुसेना (IAF) षड्दिनानि यावत् अष्टैः MI-17 चॉपरैः सह 404 भ्रमणं करोति, येन बस्तारविभागस्य पञ्चसु जिल्हेषु — सुकमा, बीजापुर, कङ्कर, दान्तेवाडा तथा नारायणपुर।