सूत्रानुसारं एसपीवी अथवा अदानी समूहाय कोऽपि भूमिः न समर्पिता भविष्यति। राज्यसर्वकारेण स्वविभागे पुनर्विकासपरियोजना/झुग्गीपुनर्वासप्राधिकरणाय (DRP/SRA) स्थानान्तरितं भविष्यति।

धारावी पुनर्विकास परियोजना निजी लिमिटेड (डीआरपीपीएल) विकासाधिकारस्य स्थाने भूमिस्य भुक्तिं करिष्यति तथा च आवासः, विज्ञापनं इत्यादीनां सुविधानां निर्माणं करिष्यति तथा च सरकारीयोजनानुसारं आवंटनार्थं महाराष्ट्रसर्वकाराय पुनः हस्तान्तरणं करिष्यति।

निविदायाम् भागः स्थिते राज्यसमर्थनसमझौते स्पष्टतया उक्तं यत् महाराष्ट्रसर्वकारस्य स्वस्य डीआरपी/एसआरए विभागाय भूमिप्रदानस्य दायित्वम् अस्ति।

अत्र वास्तविकतथ्यानि सन्ति ये अस्य विषयस्य परितः सर्वान् मिथकान् खण्डयन्ति:

आरोपः अस्ति यत् सर्वकारीयभूमिः अदानीसमूहाय अत्यन्तं रियायतदरेण दीयते।

यथार्थता अस्ति यत् रेलवेभूमिः डीआरपी-सङ्घस्य कृते आवंटिता अस्ति यस्य कृते महाराष्ट्रसर्वकारस्य अदानीसमूहस्य च संयुक्तोद्यमः धारवीपुनर्विकासपरियोजनालिमिटेड् (डीआरपीपीएल) इत्यनेन केन्द्राय प्रचलितबाजारदरेषु १७० प्रतिशतं महत् प्रीमियमं दत्तम् अस्ति शासन।

निविदानुसारं डीआरपीपीएल इत्यनेन डीआरपी/एसआरए इत्यस्मै आवंटितानां सर्वेषां भूमौ, सर्वकारेण निर्धारितस्य दरेन, दातव्यं भविष्यति।

आरोपः अस्ति यत् यदा धारावीनगरे सर्वे स्थाने एव पुनर्वासं इच्छन्ति तदा सम्पूर्णे मुम्बईनगरे अदानीसमूहाय भूमिः किमर्थम् इति।

यथार्थता अस्ति यत् कोमलमान्यतानुसारं कोऽपि धाराविकारः विस्थापितः न भविष्यति। २०१८, २०२२ तमस्य वर्षस्य राज्यस्य जीआर (सरकारीसंकल्पाः) तथा निविदाशर्ताः स्थले पुनर्वासस्य पात्रतां स्पष्टतया वर्तन्ते ।

२००० तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनाङ्के अथवा ततः पूर्वं विद्यमानानाम् टेनेमेण्ट्-धारकाः स्थले एव पुनर्वासस्य पात्राः भविष्यन्ति ।

जनवरी २००० तः १ जनवरी २०११ पर्यन्तं विद्यमानानाम्, मुम्बई महानगरक्षेत्रे (एमएमआर) कुत्रापि धारवीतः बहिः पीएमएवाई (प्रधानमन्त्री आवासयोजना) अन्तर्गतं केवलं २.५ लक्षरूप्यकाणां मूल्येन वा किराये आवासद्वारा वा गृहाणि आवंटितानि भविष्यन्ति।

1 जनवरी 2011 दिनाङ्कात् परं कट-ऑफ-तिथिपर्यन्तं (सर्वकारेण घोषितं) यावत् विद्यमानाः टेनेमेण्ट्-गृहाणि राज्यसर्वकारस्य प्रस्तावितायाः किफायती-किफायती-भाडा-गृह-नीतेः अन्तर्गतं भाडा-क्रयणस्य विकल्पेन सह गृहाणि प्राप्नुयुः

आरोपः अस्ति यत् रेलवेभूमौ धारावीपुनर्विकासस्य नाम्ना हरितावरणं नष्टं कर्तव्यम्।

तथापि वास्तविकता एषा यत् परियोजना कठोर ईएसजी (पर्यावरण, सामाजिकं शासनं च) पर्यावरणसौहृदविकासं च परिकल्पयति।

न वनानां कटनं कल्प्यते । तदतिरिक्तं कतिपयानि सहस्राणि वनस्पतयः वृक्षाः च योजिताः भविष्यन्ति । एतावता अदानीसमूहेन सम्पूर्णे भारते ४४ लक्षं प्लस् वृक्षाः रोपिताः, एकखरबं वृक्षाः योजयितुं च प्रतिबद्धाः सन्ति ।

आरोपः अस्ति यत् अदानीसमूहाय कुर्लामातृदुग्धभूमिं आवंटयितुं जीआर निर्गन्तुं राज्यसर्वकारेण कोऽपि यथायोग्यप्रक्रिया न अनुसृता।

यथार्थता अस्ति यत् भूमिः डीआरपी कृते आवंटिता भवति न तु अदानी समूहाय।

महाराष्ट्रभूमिराजस्व (सरकारीभूमिनिष्कासन) नियमाः, १९७१ इत्यस्य अन्तर्गतं निर्धारितप्रक्रियायाः अनुसरणं जीआर-निर्गमनात् पूर्वं कृतम् ।

आरोपः अस्ति यत् एसपीवी-मध्ये राज्यसर्वकारस्य अदानी-समूहस्य च मध्ये ५०:५० वादने साझेदारी भवितुमर्हति।

वास्तविकता एषा यत् निविदायां स्पष्टतया उल्लेखः अस्ति यत् प्रमुखः भागीदारः ८० प्रतिशतं इक्विटी आनयिष्यति शेषं २० प्रतिशतं इक्विटी च सर्वकारे एव तिष्ठति।

सर्वेक्षणं सर्वकारेण कर्तव्यं न तु अदानीसमूहेन इति आरोपः।

यथार्थता अस्ति यत् अन्येषु सर्वेषु एसआरए परियोजनासु इव महाराष्ट्रसर्वकारस्य डीआरपी/एसआरए सर्वेक्षणं कुर्वन् अस्ति, तृतीयपक्षविशेषज्ञानाम् माध्यमेन तथा च डीआरपीपीएल केवलं सुगमकर्ता अस्ति।