नवीदिल्ली, सीबीआइ इत्यनेन ३४,००० कोटिरूप्यकाणां बैंक-धोखाधड़ी-प्रकरणेन सह डीएचएफएल-देशस्य पूर्वनिदेशकः धीरजवधवनः i सम्बद्धः इति गृहीतः इति अधिकारिणः मंगलवासरे अवदन्।

वधवनः सोमवासरे सायं मुम्बईतः निग्रहे गृहीतः, तेषां कथनमस्ति यत् सः मंगलवासरे दिल्लीनगरस्य विशेषन्यायालये प्रस्तुतः यत् सः न्यायिकनिग्रहे प्रेषितः।

सः २०२२ तमे वर्षे प्रकरणसम्बद्धे सीबीआइ-द्वारा पूर्वमेव आरोपपत्रं कृतवान् इति ते अवदन्।

वधवनः पूर्वं हाँ बान् भ्रष्टाचारप्रकरणस्य सन्दर्भे एजन्सीद्वारा गृहीतः आसीत्, सः जमानतरूपेण च आसीत् इति ते अवदन्।

सीबीआई इत्यनेन १७ बङ्कानां संघस्य कथितस्य धोखाधड़ीसम्बद्धं डीएचएफएल-प्रकरणं ३४,००० कोटिरूप्यकाणां धुनेन पञ्जीकृतम्, येन देशे एतत् बृहत्तमं बैंकऋणधोखाधड़ीं जातम् इति ते अवदन्।