लाहौर, पाकिस्तानस्य अल्पसंख्यकअहमदीसमुदायस्य द्वौ सदस्यौ शनिवासरे देशस्य पञ्जाबप्रान्ते कट्टरपंथी इस्लामिकसमूहस्य सदस्यैः कथितरूपेण गोलिकाभिः हता इति पुलिसेन उक्तम्।

लाहौरतः केचन २५० कि.मी दूरे पञ्जाबस्य मण्डीबहौद्दीनमण्डले पृथक् पृथक् आक्रमणेषु द्वयोः व्यक्तियोः गोलिकाभिः द्वयोः -- ६२ वर्षीयः गुलाम सरवरः, ३० वर्षीयः राहत अहमद बाजवा च -- गोलिकाभिः कृता

पुलिसेन उक्तं यत् गुलाम सरवरः अहमदिया-पूजास्थाने ज़ुहर् (अपराह्णे) नमाजं कृत्वा गृहं प्रत्यागच्छन् आसीत् यदा अज्ञातः पुरुषः तस्य उपरि गोलीं प्रहारं कृत्वा तस्य स्थले एव मृतः।

अन्यस्मिन् प्रसङ्गे राहत बाजवा स्वस्य स्वामित्वेन स्थितात् भोजनकेन्द्रात् स्वगृहं प्रत्यागच्छन् आसीत् यदा १७ वर्षीयः सेमिनरी-छात्रः तस्य उपरि गोलीं प्रहारं कृत्वा तस्य स्थले एव मृतः

सैयद अली रजा इति नाम्ना परिचितस्य किशोरहत्यारां गृहीतुं पुलिसाः सफलाः अभवन्।

रजा स्वस्य अपराधं स्वीकृतवान् यत् सः बाजवा इत्यस्य आस्थायाः कारणात् मारितवान् इति।

हत्यारा टीएलपी-सङ्घस्य एकस्य सेमिनरी-विद्यालयस्य छात्रः आसीत् ।