गांधीनगर, केन्द्रीयसहकारमन्त्री अमितशाहः शनिवासरे अवदत् यत् केन्द्रेण देशस्य प्रत्येकस्मिन् मण्डले सहकारीबैङ्कः, दुग्धनिर्मातृसङ्घः च भवितुं लक्ष्यं निर्धारितम् अस्ति तथा च आगामिषु पञ्चवर्षेषु बहुउद्देश्यप्राथमिककृषिऋणसङ्घः (PACS) अपि स्थापयति ) लक्षद्वयेषु पंचायतेषु येषु सहकारीसंस्था नास्ति।

102 तमे अन्तर्राष्ट्रीयसहकारीदिवसस्य निमित्तं आयोजितं 'सहकारसे समृद्धि' (सहकारद्वारा समृद्धि) कार्यक्रमं सम्बोधयन् शाहः नैनो-यूरिया-नैनो-डीएपी इत्येतयोः विषये 50 प्रतिशतं अनुदानस्य घोषणां कृत्वा गुजरातसर्वकाराय धन्यवादं दत्तवान्, तेषां उपयोगेन उत्पादनं वर्धयिष्यति इति च अवदत् मृत्तिकां च तारयन्तु।

सः अवदत् यत् ग्रामीण-कृषि-अर्थव्यवस्थायां सहकारीक्षेत्रस्य अतीव महत्त्वपूर्णं योगदानं वर्तते, तथा च ‘सहकारी-संस्थानां मध्ये सहकार्यस्य’ प्रचारार्थं आग्रहः कृतः।

"केन्द्रीयसहकारमन्त्रालयेन अनेके महत्त्वपूर्णाः पदानि गृहीताः। सर्वकारेण लक्ष्यं निर्धारितं यत् देशे कोऽपि राज्यः मण्डलः वा न भवेत् यत्र व्यवहार्यः जिलासहकारीबैङ्कः व्यवहार्यः जिलादुग्धोत्पादकसङ्घः च नास्ति। अद्यत्वे अपि।" देशे द्वौ लक्षौ पंचायतौ स्तः यत्र सहकारीसंस्था नास्ति आगामिषु पञ्चषु ​​वर्षेषु वयं एतेषु लक्षपञ्चायतेषु बहुउद्देश्यीयं PACS निर्मातुं कार्यं करिष्यामः" इति शाहः अवदत्।

केन्द्रं शीघ्रमेव राष्ट्रियसहकारीनीतिम् आनयिष्यति इति सः अवदत्, देशे ११०० नवीनाः कृषकउत्पादकसङ्गठनानि (एफपीओ) निर्मिताः, एकलक्षाधिकाः पीएसीएस-संस्थाः च नूतनानि उपनियमाः स्वीकृतवन्तः इति च अवदत्।

राष्ट्रीयसहकारीविकासनिगमः २००० कोटिरूप्यकाणां बन्धकनिर्गमनेन अधिकसहकारीसंस्थानां कल्याणाय कार्यं कर्तुं समर्थः भविष्यति इति शाहः अवदत्।

सः राष्ट्रियकृषिग्रामीणविकासबैङ्कं (नाबार्ड्) राज्यसहकारीबैङ्कैः च आग्रहं कृतवान् यत् ते पैक्स इत्यादिसहकारीसंस्थानां कृते मण्डले अथवा राज्यसहकारीबैङ्केषु खातानि उद्घाटयितुं व्यवस्थां कुर्वन्तु, येन सहकारीक्षेत्रं सुदृढं भविष्यति, पूंजी विश्वासः च वर्धते।

जैविकपदार्थानाम् प्रचारार्थं जैविककृषेः अभ्यासं कुर्वतां कृषकाणां कृते उचितमूल्यं सुनिश्चित्य केन्द्रसर्वकारेण राष्ट्रियसहकारजैविकलिमिटेड् (एनसीओएल) इति संस्था स्थापिता इति शाहः अवदत्।

"टेड भरत जैविक अटाटा इत्येतौ अपि एनकर्न अमुल इत्यनेन प्रक्षेपणं कृतम् अस्ति अपि च दिल्लीनगरे जैविक-उत्पादानाम् एकं दुकानं अपि प्रारब्धम् अस्ति। भरत-जैविक-अम्ल-योः द्वयोः अपि विश्वसनीयाः 100 प्रतिशतं जैविक-ब्राण्ड्-पत्राणि च सन्ति। भरत-ब्राण्ड-स्टैम्पः केवलं जैविक-उत्पादानाम् उपरि स्थापितः भवति, ततः परं तेषां परीक्षणस्य अनन्तरं तेषां परीक्षणस्य अनन्तरं एव तेषां परीक्षणं कृतम् अस्ति विश्वस्य आधुनिकतमं प्रौद्योगिकी" इति शाहः अवदत्।

भारतीयराष्ट्रीयकृषिसहकारीविपणनसङ्घः (नाफेड) उपभोक्तृसहकारीसंस्थाः च शतप्रतिशतम् एमएसपी-मूल्येन चतुःप्रकारस्य दालस्य क्रयणं करिष्यन्ति इति केन्द्रमन्त्री घोषितवान्।

केन्द्रसर्वकारेण कृषकाणां जीवनं समृद्धीकर्तुं बहुराज्यसहकारीसंस्थाः त्रीणि अपि निर्मिताः - जैविकसमितिः, निर्यातसमितिः, बीजसमितिः च इति शाहः अवदत्।

"प्रधानमन्त्री नरेन्द्रमोदीना दत्तस्य 'सहकर से समृद्धि' इति मन्त्रस्य पृष्ठतः एकमात्रं उद्देश्यं स्वातन्त्र्यस्य ७५ वर्षाणाम् अनन्तरम् अपि पश्चात्तापानां ३० कोटिजनानाम् जीवने आत्मविश्वासं, सुखं, समृद्धिं च आनेतुं वर्तते" इति सः प्रतिपादितवान्।

दिल्लीनगरस्य मयूरविहारे प्रथमस्य अनन्यस्य अमुलजैविकदुकानस्य ई-उद्घाटनं कुर्वन् शाहः अमुलस्य जैविककृषेः प्रवर्धनार्थं, उपभोक्तृणां स्वास्थ्य-कल्याण-आवश्यकतानां पूर्तिं कुर्वन्तः जैविक-उत्पादानाम् उत्पादनार्थं च दूरदर्शी नेतृत्वस्य प्रशंसाम् अकरोत्।

तदनन्तरं शाहः पञ्चमहलमण्डलस्य महुलियाग्रामे एकस्याः सहकारीपायलटपरियोजनायाः भ्रमणं कृत्वा बाणस्कन्थस्य चाङ्गदाग्रामे महिला दुग्धकृषकाणां कृते ० प्रतिशतव्याजेन रूपायक्रेडिटकार्डं वितरितवान्।

गोधरास्थे पञ्चमृतदुग्धशालायां राज्यस्य जिलासहकारीबैङ्कानां दुग्धशालायाश्च अध्यक्षैः सह मिलितुं अपि निश्चितम् आसीत्।