गोरखपुर (उत्तरप्रदेश), उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे अवदत् यत् बालशिक्षायां निवेशः समाजस्य देशस्य च उज्ज्वलभविष्यस्य कृते महत्त्वपूर्णः अस्ति।

अत्र सहजनवा-नगरस्य सिसवा अनन्तपुरे जयप्रकाशनारायणसर्वोदयबालिकाविद्यालयस्य उद्घाटनानन्तरं समारोहं सम्बोधयन् आदित्यनाथः अवदत् यत् शिक्षा व्यक्तिनां, समाजस्य, राष्ट्रस्य च समग्रविकासाय आधाररूपेण कार्यं करोति।

"अद्य गोरखपुरे प्रथमस्य जयप्रकाशनारायणसर्वोदयबालिकाविद्यालयस्य (आश्रमपद्दाटी) आरम्भः अस्ति। बालकानां कृते अस्मिन् मण्डले 'आश्रमपद्दती'-विद्यालयद्वयं पूर्वमेव प्रचलति" इति आदित्यनाथस्य उद्धृत्य प्रेसविज्ञप्तौ उक्तम्।

समाजकल्याणविभागेन बालिकानां कृते अपि सर्वोदयविद्यालयस्थापनस्य प्रक्रिया द्रुतगत्या उन्नता अस्ति। बालिकानां कृते उत्तमशिक्षा सुनिश्चित्य प्रत्येकस्मिन् खण्डे कस्तूरबागान्धी बालिकाविद्यालयानाम् उन्नयनं अपि १२ कक्षापर्यन्तं करोति।

आदित्यनाथः अवदत् यत् राज्ये सर्वत्र बहूनां आश्रमपद्दतीविद्यालयानाम् निर्माणं क्रियते, समाजकल्याणविभागः आदिवासीक्षेत्रेषु एकलव्या आदर्शनिवासविद्यालयानाम् निर्माणं कुर्वन् अस्ति।

प्रत्येकस्मिन् मण्डले सी.एम.कम्पोजिट् विद्यालयाः, अभ्युदयविद्यालयाः च द्रुतगत्या स्थापयितुं अपि सर्वकारेण निर्णयः कृतः इति सः अजोडत्।

आदित्यनाथः प्रकाशितवान् यत् निर्माणकार्यकर्तृणां आवश्यकतावशात् बालकानां च निःशुल्क आवासीययोजनायाः अन्तर्गतं प्रत्येकस्मिन् विभागे अटल आवासीयविद्यालयाः उद्घाटिताः सन्ति।

"द्वादशवीं कक्षां सम्पन्नं कृत्वा छात्राः अभ्युदयप्रशिक्षणकेन्द्रेषु चिकित्सा, अभियांत्रिकी, यूपीएससी, सेना, बैंक् पीओ परीक्षायाः सज्जतां कर्तुं शक्नुवन्ति। एतेषु केन्द्रेषु प्रतिस्पर्धात्मकपरीक्षायां उत्तीर्णानां उत्तमसंकायः मार्गदर्शनं च दृश्यते। अभ्युदयप्रशिक्षणं शारीरिकरूपेण अपि उपलभ्यते तथा आभासीरूपेण" इति सः अवदत्।

मुख्यमन्त्री विद्यालयस्य प्राचार्यं प्रति आह्वानं कृतवान् यत् बालिकाछात्राः कौशलविकासः, क्रीडा, सामाजिकजागरूकता च कार्येषु सम्मिलिताः भवेयुः। यदि कस्यापि बालिकायाः ​​विशेषप्रतिभा अस्ति तर्हि तस्याः कृते समुचितं मञ्चं दातव्यं इति सः प्रतिपादितवान्।

समाजकल्याणविभागेन चालितं जयप्रकाशनारायणसर्वोदयबालिकाविद्यालयं ३५.३३ कोटिरूप्यकाणां व्ययेन निर्मितम् अस्ति । अस्मिन् वर्षे २१० बालिकाः विद्यालये प्रवेशिताः इति वक्तव्ये उक्तम्।

विद्यालये षष्टिः प्रतिशतं छात्राः अनुसूचितजातिजनजातीनां, २५ प्रतिशतं अन्यपिछड़ावर्गस्य, १५ प्रतिशतं सामान्यवर्गस्य च इति उक्तं, ८५ प्रतिशतं छात्राः ग्राम्यक्षेत्रेभ्यः आगच्छन्ति इति च उक्तम्।