विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत्, "इरान्-देशस्य सर्वोच्चनेत्रेण भारते अल्पसंख्याकानां विषये कृताः टिप्पण्याः वयं दृढतया दुःखिताः स्मः। एतानि दुर्सूचनानि अस्वीकार्याणि च सन्ति।"

"अल्पसंख्याकानां विषये टिप्पणीं कुर्वन्तः देशाः अन्येषां विषये अवलोकनं कर्तुं पूर्वं स्वस्य अभिलेखं पश्यन्तु इति सल्लाहः दत्तः" इति अत्र अपि उक्तम् ।

ईरानी-देशस्य सर्वोच्चनेता मोहम्मद-पैगम्बरस्य जन्मदिवसस्य अवसरे एकतायाः उपरि बलं दत्त्वा समुदायाय स्वसन्देशे भारतीयमुसलमानानां विषये एतत् टिप्पणीं कृतवान्।

"इस्लामस्य शत्रवः अस्मान् इस्लामिक उम्महत्वेन अस्माकं साझीकृतपरिचयस्य विषये उदासीनतां कर्तुं सर्वदा प्रयतन्ते। यदि # म्यांमार, # गाजा, # देशे एकः मुसलमानः यत् दुःखं सहते तस्य विषये वयं अनभिज्ञः भवेम तर्हि वयं स्वं मुसलमानं न गणयितुं शक्नुमः। भारतं, अन्यत् वा स्थानं वा" इति सः स्वस्य X-हन्डल-मध्ये एकस्मिन् पोस्ट्-मध्ये अवदत् ।

परन्तु सोमवासरे "इस्लामिक-एकता-सप्ताहस्य" आरम्भे देशे सर्वत्र सुन्नी-मौलवीभिः सह समागमे कथितानां तस्य टिप्पणीनां विषये विभिन्नेषु ईरानी-माध्यमेषु भारतस्य उल्लेखः न कृतः।

इराणस्य सर्वोच्चनेता भारतीयमुसलमानानां विषये प्रथमवारं न उक्तवान्। २०१९ तमस्य वर्षस्य अगस्तमासे सः अनुच्छेदस्य ३७०, जम्मू-कश्मीरस्य च निरसनस्य विषये अपि टिप्पणीं कृतवान् आसीत् ।