अमरावती, आन्ध्रप्रदेशस्य आवासमन्त्री के पार्थसारथी इत्यनेन बुधवासरे उक्तं यत् आगामिषु शतदिनेषु दुर्बलवर्गेभ्यः पात्रलाभार्थिनां कृते १.२८ लक्षं गृहनिर्माणार्थं कार्ययोजना निर्मितवती अस्ति।

पार्थसारथी इत्यनेन उक्तं यत् एतत् लक्ष्यं मुख्यमन्त्री एनचन्द्रबाबुनायडु इत्यस्य मार्गदर्शिकायाः ​​अनुरूपं यत् सर्वेषां सर्वकारीयविभागानाम् कृते शतदिनानां लक्ष्यं निर्धारयितुं शक्यते।

सचिवालये पत्रकारसम्मेलने सः अवदत् यत्, "१.२८ लक्षं गृहनिर्माणस्य एतत् लक्ष्यं पूर्तयितुं २५२० कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। अपरं लक्ष्यं अपि निर्धारितम् अस्ति यत् मार्चमासपर्यन्तं अष्टलक्षं गृहाणि पूर्णानि भवेयुः ये निर्माणस्य विभिन्नपदे सन्ति।"

ततः परं दुर्बलवर्गाणां कृते गृहनिर्माणस्य प्रगतेः विषये अतः परं मासिकसमीक्षाः क्रियन्ते इति मन्त्री अवदत्।

पार्थसारथी इत्यनेन उक्तं यत् सः पूर्वमेव अधिकारिभ्यः आवासकार्यं शीघ्रं कर्तुं निर्देशं दत्तवान्।