“अहं भवन्तं आमन्त्रणस्य कृते बहु धन्यवादं दत्त्वा आरभतुम् इच्छामि। मम दुर्घटना प्रायः १-१.५ वर्षाणि पूर्वं अभवत् अपि च अहं स्मरामि यत् भवता मम मातरं यदा एतत् घटितं तदा आहूतम्। तस्मिन् समये मम मनसि बहु किमपि प्रचलति स्म किन्तु यदा मम माता मां अवदत् यत् भवान् आहूय ‘कोऽपि समस्या न भविष्यति’ इति उक्तवान् तदा तया अहं मानसिकरूपेण आरामं प्राप्तवान्” इति पन्ट् माननीयमहोदयाय अवदत्। प्रधानमन्त्री।

पन्ट् २०२४ तमे वर्षे आईपीएल-सीजनस्य समये पुनरागमनं कृतवान् यत्र सः वीरतापूर्वकं दिल्ली-कैपिटल्स्-पक्षस्य नेतृत्वं कृतवान्, ततः परं १३ क्रीडासु ४४६ रनस्य स्कोरं कृत्वा ४०.५५ रनस्य औसतं प्राप्तवान् येन सः विश्वकप-क्रीडायाः गणस्य स्थानं प्राप्तवान् पारायुक्तः वामहस्तस्य बल्लेबाजः दलस्य कृते अष्टसु मेलनेषु १७१ रनस्य स्कोरं कृतवान्, टी-२० विश्वकप-क्रीडायां च स्टम्प्-पृष्ठे ठोसः आसीत् ।

“पुनर्प्राप्तेः समये अहं पुनः क्रीडितुं शक्नोमि वा न वा इति श्रुत्वा एव आसम् । पुनः विकेटकीपं कर्तुं शक्नोमि वा इति विषये बहु चर्चा अभवत् । अतः गतवर्षद्वयं यावत् मम मनसि तत् आसीत्। अहं चिन्तयन् आसीत् यत् यदा अहं क्षेत्रं प्रति प्रत्यागच्छामि तदा अहं सुधारं कर्तुं प्रयतस्ये, न तु कस्यचित् प्रमाणीकरणाय, अपितु केवलं स्वयमेव सिद्धं कर्तुं यत् अहं अन्तर्राष्ट्रीयक्रिकेट् क्रीडितुं शक्नोमि, भारतस्य विजये च साहाय्यं कर्तुं शक्नोमि” इति दिल्ली-कैपिटल्स्-क्लबस्य कप्तानः अपि अवदत् |.